SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो अज्जणस्स चिता तस्स सरीरे मोग्गरपाणिपवेसो य ३८३ तए णं तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए-जाव-संकप्पे समुप्पज्जित्था--"एवं खलु अहं बालप्पभिई चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लि-जाव-पुप्फच्चणं करेमि, जण्णुपायपडिए पणामं करेमि, तओ पच्छा रायमगंसि वित्ति कप्पेमाणे विहरामि। तं जइ णं मोग्गरपाणी जक्खे इह सण्णिहिए होते, से णं किं मम एयारूवं आवई पावेज्जमाणं पासते ? तं नत्थि णं मोग्गरपाणी जक्खे इह सणिहिए। सुव्वत्तं गं एस कट्टे॥" तए णं से मोग्गरपाणी जक्खे अज्जुणयस्त मालागारस्स अयमेयारूवं अज्झत्थियं-जाव-बियाणेता अज्जुणयस्स मालागारस्स सरीरयं अणुप्पविसइ, अणुप्पविसित्ता तडतडस्स बंधाई छिदइ, छिदित्ता तं पलसहस्सणिप्फण्णं अओमयं मोग्गरं गेण्हइ, गेण्हिता ते इत्थिसत्तमे छ पुरिसे घाएइ॥ तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जखणं अण्णाइछे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लि इत्थिसत्तमे छ पुरिसे घाएमाणे घाएमाणे विहरइ ॥ रायगिहे आतंक ३८४ तए णं रायगिहे नयरे सिंघाडग तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-एवं परूवेइ-- "एवं खलु देवाणुप्पिया ! अज्जुणए मालागारे मोग्गरपाणिणा अण्णाइ8 समाणे रायगिहे नयरे बहिया इत्थिसत्तमे छ पुरिसे घाएमाणेघाएमाणे विहरइ ॥" तए णं से सेणिए राया इमीसे कहाए लट्ठ समाणे कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-- "एवं खलु देवाणुप्पिया! अज्जुणए मालागारे-जाव-घाएमाणे-घाएमाणे विहरइ। तं मा णं तुब्भे केइ कटुस्स वा तणस्स वा पाणियस्स वा पुष्फफलाणं वा अट्ठाए सइरं निग्गच्छइ। मा णं तस्स सरीरयस्स वावत्ती भविस्सइ ति कट्ट दोच्चं पि तच्चं पि घोसणयं घोसेह, घोसेत्ता खिप्पामेव ममेयं पच्चप्पिणह ॥" तए णं ते कोडुंबियपुरिसा-जाव-पच्चप्पिणंति ।। भगवओ समोसरणं ३८५ तत्थ णं रायगिहे नगरे सुव॑सणे नामं सेट्ठी परिवसइ-अड्ढे-जाव-अपरिभए । तए णं से सुदंसणे समणोवासए यावि होत्था--अभिगयजीवाजीवे-जाव-विहरइ॥ तेणं कालेणं समएणं समणे भगवं महावीरे पुव्वाणुपुब्वि चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ तए णं रायगिहे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-किमंग पुण विपुलस्स अट्ठस्स गहणयाए? सुदंसणस्स वंदणठें गमणं तए णं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोच्चा निसम्म अयं अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--एवं खलु समणे भगवं महावीरे-जाव-विहरइ । तं गच्छामि णं समणं भगवं महावीरं वदामि--एवं संपेहेइ, संपेहेत्ता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता करयल-परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वसासी--"एवं खलु अम्मयाओ! समणे भगवं महावीरे-जाव-विहरइ । तं गच्छामि णं समणं भगवं महावीरं वदामि नमसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पन्जुवासामि ॥" तए णं सुदंसणं सेट्ठि अम्मापियरो एवं वयासी--"एवं खलु पुत्ता! अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नयरस्स परिपेरंतेणं कल्लाकल्लि बहिया इत्थिसत्तमे छ पुरिसे घाएमाणे-घाएमाणे विहरइ। तं मा णं तुम पुत्ता ! समणं भगवं महावीरं वंदए निग्गच्छाहि, मा णं तव सरीरयस्स वावत्ती भविस्सइ । तुमण्णं इह गए चेव समणं भगवं महावीरं वंदाहि ॥" तए णं से सुदंसणे सेट्ठी अम्मापियरं एवं वयासी--"किण्णं अहं अम्मयाओ! समणं भगवं महावीर इहमागयं-जाव-इह गए चेव वंदिस्सामि ? तं गच्छामि णं अहं अम्मयाओ! तुर्भेहिं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदए॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy