SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे अज्जुणमालागारे तए णं सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचाएंति बहूहि आघवणाहि पण्णवणाहि सण्णवणाहिं विण्णवणाहिं परूवणाहिं आघवेत्तए पण्णवेत्तए सण्णवेत्तए विष्णवेत्तए परूवेत्तए ताहे एवं बयासी--"अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ।।" तए णं से सुदंसणे अम्मापिईहिं अब्भणुण्णाए समाणे व्हाए सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पायविहारचारेणं रायगिहं नगरं मझमज्मेणं निग्गच्छड, निग्गच्छिता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । सुदंसणस्स अज्जुणकय-उवसग्गो ३८७ तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोबासयं अदूरसामंतेणं वोईवयमाणं-बीईवयमाणं पासइ, पासित्ता आसुरुत्ते-जाव-मिसिमिसेमाणे तं पलसहस्सणिप्फण्णं अओमयं मोग्गरं उल्लालेमाणे-उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणेव पहारेत्थ गमणाए । तए णं से सुदंसणे समणोबासए मोग्गरपाणि जखं एज्जमाणं पासइ, पासित्ता अभीए अतत्थे अणुम्बिग्गे अक्खुभिए अचलिए असंभंते वत्थंतेणं भूमि पमज्जइ, पमज्जिता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी"नमोत्थु णं अरहंताणं-जाव-सिद्धिगइनामधेज्ज ठाणं संपत्ताणं ।" । "नमोत्थु णं समणस्स भगवओ महावीरस्स-जाव-सिद्धिगइनामधेनं ठाणं संपाविउकामस्स।" "पुचि पिणं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए, थूलए मुसाबाए पच्चक्खाए जावज्जीवाए, थूलए अदिण्णादाणे पच्चक्खाए जावज्जीवाए, सदारसंतोसे कए जावज्जीवाए, इच्छापरिमाणे कए जावज्जीवाए । तं इदाणि पिणं तस्सेव अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए, मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए, सव्वं कोहं-जाव-मिच्छादसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउम्विहं पि आहारं पच्चक्खामि जावज्जीवाए। जइ णं एत्तो उवसग्याओ मुच्चिस्सामि तो मे कप्पइ पारेत्तए। अहण्णं एत्तो उवसग्गाओ न मुच्चिस्सामि तो मे तहा पच्चक्खाए चेव" ति कटु सागारं पडिमं पडिवज्जइ । तए णं से मोग्गरपाणी जक्खे तं पलसहस्सणिप्फणं अओमयं मोग्गरं उल्लालेमाणे-उल्लालेमाणे जेणेव सुदंसणे समणोवासए तेणव उवागए। नो चेव णं संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडितए ।। उवसग्गनिवारणं ३८८ तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सम्बओ समंता परिघोलेमाणे-परिघोलेमाणे जाहे नो चेव णं संचाएइ सुदंसणं समणो वासयं तेयसा समभिपडित्तए, ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खि सपडिदिसि ठिच्चा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खइ, निरिक्खित्ता अज्जुणयस्स मालागारस्स सरीरं विप्पजहइ, विप्पजहित्ता तं पलसहस्सणिप्फणं अओमयं मोग्गरं गहाय जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जखणं विप्पमुक्के समाणे 'धस' ति धरणियलंसि सव्वहिं निवडिए॥ तए णं से सुदंसणे समणोवासए निरुवसग्गमिति कट्ट पडिम पारे । सुदंसणस्स अज्जुणस्स य भगवओ पज्जुवासणा ३८९ तए णं से अज्जुणए मालगारे तत्तो मुहत्तंतरेणं आसत्ये समाणे उठेइ, उठेत्ता सुदंसणं समणोवासयं एवं वयासी-- "तुब्भे गं देवाणुप्पिया ! के कहि वा संपत्थिया ?" तए णं से सुदंसणे समणोवासए अज्जणयं मालागारं एवं बयासी-- "एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समगोवासए--अभिगयजीवाजीवे गुणसिलए चेइए समणं भगवं महावीरं वंदए संपत्थिए।" तए णं से अज्जुणए मालागारे सुदंसणं समणोवासयं एवं बयासी--"तं इच्छामि णं देवाणुप्पिया ! अहमवि तुमए सद्धि समणं भगवं महावीर वंदित्तए-जाव-पज्जुवासित्तए ।" "अहासुहं देवाणुप्पिया! मा पडिबंध करेहि ॥" तए णं सुदंसणे समणोवासए अज्जुणएणं मालागारेणं सद्धि जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद, उवागच्छित्ता अज्जुणएणं मालागारेणं सद्धि समणं भगवं महावीरं तिक्खुतो आयाहिण-पयाहिणं करेइ, वंदइ नमसइ-जाव-पज्जुवासइ॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy