SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो "तए णं तुम मेहा! अण्णया कयाइ पढमपाउसंसि महावुट्टिकायंसि सन्निवयंसि गंगाए महानईए अदूरसामंते बहूहि हत्थीहि य-जावकलभियाहि य सत्तहि य हत्थिसएहिं संपरिवडे एगं महं जोयणपरिमंडलं महइमहालयं मंडलं घाएसि--जं तत्थ तणं वा पत्तं वा कट्ठ वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा, तं सव्वं तिखुतो आहुणिय-आहुणिय पाएणं उट्ठवेसि, हत्थेणं गिण्हसि, एगते एडेसि ॥ "तए णं तुम मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानईए दाहिणिल्ले कूले विझगिरिपायमूले गिरीसु य-जाव-सुहंसुहेणं विहरसि ॥ 'तए णं तुम मेहा ! अण्णया कयाइ मज्झिमए वरिसारतसि महावुट्टिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि, उवागच्छित्ता दोच्चं पि मंडलघायं करेसि । "एवं-चरिमवरिसारत्तंसि महावुट्टिकायंसि सन्निवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि, उवागच्छित्ता तच्चं पि मंडलघायं करेसि-जाव-सुहंसुहेणं विहरसि ।। दवग्गिभीतसावयाणं मेरुप्पभस्स य मंडलपवेसो ३५९ "अह मेहा! तुमं गइंदभावम्मि वट्टमाणो कमेणं नलिणिवणविवहणगरे हेमंते कुंदलोद्धउद्धततुसारपउरम्मि अतिक्कते अहिणवे गिम्ह समयंसि पत्ते वियट्टमाणेसु वणेसु वणकरेणुविविहदिण्णकयपंसुघाओ तुमं उउयकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिनगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणियसोभो काले दिणयरकरपयंडे परिसोसियतरवरसिहरभीमतरदंसणिज्जे भिगाररवंतभेरवरवे गाणाविहपत्तकट्ठतणकयवरुद्ध तपइमारुयाइद्धनह्यलदुमगणे वाउलियादारुणतरे तण्हावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसणिज्जे वट्टते दारुणम्मि गिम्हे मारुतबसपसरपसरियवियंभिएणं अब्भहियभीमभेरवरबप्पगारेणं महुधारापडियसित्तउद्धायमाणधगधगधगंतसद्द,दएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अन्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकार भीयो आयावालोयमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहो व्व पवणोल्लियमहल्लरूवो जेणेव को ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणढाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो। "तए णं तुम मेहा! अण्णया कयाइ कमेण पंचसु उऊसु समइक्कतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायव-घंससमुट्ठिएणं-जावसंवट्टिइएसु मियपसुपंखिसरीसिवेसु दिसोदिसि विप्पलायमाणेसु तेहिं बहूहि हत्थीहि य-जाव-कलभियाहि य सद्धि जेणेव से मंडले तेणेव पहारेत्थ गमणाए। "तत्थ णं अण्णे बहवे सीहा य वग्घा य विगा य दीविया य अच्छा य तरच्छा य परासरा य सिपाला य विराला य सुणहा य कोला य ससा य कोकंतिया य चित्ता य चिल्लला य पुव्वपविट्ठा अग्गिभयविद्या एगयओ बिलधम्मेणं चिट्ठति ॥ "तए णं तुम मेहा! जेणेव से मंडले तेणेव उवागच्छसि, उवागच्छित्ता तेहि बहि सोहेहि य-जाव-चिल्ललेहि य एगयओ बिलधम्मेणं चिट्ठसि ॥ मेरुप्पभस्स पादुक्खेवे ३६० "तए णं तुमे मेहा! पाएणं गत्तं कंडूइस्सामी ति कटु पाए उक्खित्ते । तसिं च णं अंतरंसि अहिं बलवंतेहिं सहिं पणोलि ज्जमाणे-पणोलिज्जमाणे ससए अणुप्पविढे ॥ "तए णं तुमे मेहा! गाय कंडूइत्ता पुणरवि पायं पडिनिक्खेविस्सामि त्ति कटु तं ससयं अणुपविट्ठ पाससि, पासित्ता पाणाणु कंपयाए-जाव-सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए, नो चेव णं निक्खित्ते ॥ ३६१ "तए णं तुम मेहा! ताए पाणाणुकंपयाए-जाव-सत्ताणुकंपयाए संसारे परित्तीकए, माणुस्साउए निबद्धे ।। तए णं से वणदवे अड्ढाइज्जाइं राइंदियाई तं वणं झामेइ, झामेत्ता निट्ठिए उवरए उवसंते विज्झाए यावि होत्था ।। तए णं ते बहवे सीहा य-जाव-चिल्लला य तं वणदवं निट्ठियं उवरयं उवसंतं विज्झायं पासंति, पासित्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति, पडिनिक्खमित्ता सम्बओ समंता विप्पसरिस्था। तए णं ते बहवे हत्थी य-जाव-कलभिया य तं वणदवं निट्टियं उवरयं उवसंतं विज्झायं पासंति, पासित्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परम्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति, पडिनिक्खमित्ता दिसोदिसि विप्पसरित्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy