SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे मेहकुमारसमणे वायाइद्धेव्व पोए, मंडलवाएव्व परिब्भमंते, अभिक्खणं-अभिक्खणं लिंडनियरं पमुंचमाणे-पमुंचमाणे बहूहि हत्थीहि य जाव कलभियाहि य सद्धि दिसोदिसि विप्पलाइत्था । "तत्थ णं तुम मेहा! जुण्णे जरा-जज्जरिय-देहे आउरे झंझिए पिवासिए दुब्बले किलंते नटुसुइए मूढदिसाए सयाओ जूहाओ विचहणे वणदवजालापरद्धे उण्हेण य तण्हाए य छुहाए य परब्भाहए समाणे भोए तत्थे तसिए उव्विग्गे संजायभए सव्वओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदगं पंकबहुलं अतित्थेणं पाणियपाए ओइण्णे। "तत्थ णं तुम मेहा! तीरमइगए पाणियं असंपत्ते अंतरा चेव सेयंसि विसणे । "तत्थं गं तुम मेहा! पाणियं पाइस्सामि त्ति कटु हत्थं पसारेसि । से वि य ते हत्थे उदगं न पावइ । तए गं तुम मेहा! पुणरवि कायं पच्चुरिस्सामि त्ति कटु बलियतरायं पंकसि खुत्ते ॥ "तए णं तुम मेहा! अण्णया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जूहाओ कर-चरण-दंत-मुसलप्पहारेहि विप्परद्धे समाणे तं चेव महद्दहं पाणीयपाए समोयरइ। तए णं से कलभए तुम पासइ, पासित्ता तं पुबवेरं सुमरइ, सुमरित्ता आसुरत्ते-जाव-मिसिमिसेमाणे जेणेव तुम तेणेव उवागच्छइ,उवागच्छित्ता तुमं तिहिं दंतमुसलेहि तिक्खुतो पिट्ठओ उट्ठभइ, उट्ठभित्ता पुव्वं वेरं निज्जाएइ, निज्जाएत्ता हटुतुठे पाणीयं पिबइ, पिबित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। "तए णं तव मेहा! सरीरगंसि वेयणा पाउन्भवित्था-उज्जला-जाव-दुरहियासा । पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरित्था । भगवया मेरुप्पभ-भवनिरूवणं "तए णं तुम मेहा ! तं उज्जलं-जाव-दुरहियासं सत्तराइंदियं वेयणं वेदेसि, सवोसं वाससयं परमाउयं पालइत्ता अट्ट-दुहट्ट-वसट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे दोवे भारहे वासे दाहिणड्ढभरहे गंगाए महानईए दाहिणे कूले विझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवर-करेणुए कुच्छिसि गयकलभए जगिए । "तए णं सा गयकलभिया नवण्हं मासाणं वसंतमासंसि तुमं पयाया ॥ "तए गं तुम मेहा! गम्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था-रत्तुप्पल-रत्तसूमालए जासुमणाऽऽरत्तपालियत्तय-लक्खारससरसकुंकुमसंझब्भरागवण्णे, इठे नियगस्स जूहवइणो, गणियायार-करेणु-कोत्थ-हत्थी अणेगहत्यिसयसंपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ॥ "तए णं तुम मेहा! उम्मुक्कबालभावे जोवणगमणुप्पत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि ॥ "तए णं तुम नेहा ! वगयरेहि निव्वत्तियनामधेज्जे सत्तुस्सेहे-जाव-पंडुर-सुविसुद्ध-निद्ध-निरुवय-विसतिनहे चउदंते मेरुप्पभे हत्थिरयणे होत्या। तत्थ णं तुम मेहा! सत्तसइयस्स जूहस्स आहेबच्च-जाव-कारेमाणे पालेमाणे अभिरमेत्था ।। ३५७ "तए णं तुम मेहा ! अण्णया कयाइ गिम्हकालसमयंसि जेट्ठामूले मासे पायवघंससमुट्ठिएणं सुक्कतण-पत्त-कयवर-मारुय-संजोगदीविएणं महाभयंकरेणं हयवहेणं वणदव-जाला-पलित्तेसु वर्णतेसु धूमाउलासु दिसासु-जाव-मंडलवाएव्व परिभमंते भीए-जाव-संजायभए बहूहि हत्थीहि य-जाव-संपरिबुडे सव्वओ समंता दिसोदिसि विप्पलाइत्था ॥ "तए णं तव मेहा! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए-जाव-संकप्पे समप्पज्जित्था--'कहि णं मन्ने मए अयमेयारूवे अग्गिसंभमे अणूभूयपुटवे ?' "तए णं तव मेहा ! लेस्साहि विसुज्झमाणोहिं अज्शवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मगण-गवेसणं करेमाणस्स सन्निपुव्वे जाईसरणे समुप्पज्जित्था ॥ "तए णं तुम मेहा! एयमलै सम्म अभिसमेसि--एवं खलु मया अईए दोच्चे भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले जाव सुमेरुप्पभे नाम हत्थिराया होत्था । तत्थ णं मया अयमेयारूवे अग्गिसंभमे समणुभूए । 'तए णं तुम मेहा! तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समण्णागए यावि होत्था ॥ तए णं तुम मेहा! सत्तुस्सेहे-जाव-सन्निजाईसरणे चउदंते मेरुप्पभे नामं हत्थी होत्था । मेरुप्पमेण मंडलनिम्माण ३५८ "तए णं तुझं मेहा ! अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--सेयं खलु मम इयाणि गंगाए महानईए दाहिणिल्लंसि कलंसि विझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महइमहालयं मंडलं घाइत्तए त्ति कट्टटु एवं संपेहेसि, संपेहेत्ता सुहसुहेणं विहरसि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy