SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो नो कंताहि वर्गाह आलवेति संलवेति । अदुत्तरं च णं मम समणा निग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए-जाव-एमहालियं च गं रति अहं नो संचाएमि अच्छि निमीलावेत्तए, तं सेयं खलु मज्झ कल्लं पाउप्पभायाए रयणीए जाव उठ्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमझे आवसित्तए ति कट्ट एवं संपेहेइ, संपेहेत्ता अट्ट-दुहट्ट-वसट्ट-माणसगए निरयपडिरूवियं च णं तं रणि खवेइ, खवेत्ता कल्लं पाउप्पभायाए सुविमलाए रयगीए जाव उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्तत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ नमसइ जाव पज्जुवासइ ।। मेहस्स संबोधो ३५२ तए णं मेहा! इसमणे भगवं महावीरे मेहं कुमारं एवं बयासी "से नूणं तुम मेहा! राओ पुन्वरत्तावरत्तकालसमयंसि समणेहि निग्गंथेहि वायणाए-जाव-एमहालियं च णं राइं तुमं नो संचाएसि मुहुत्तमवि अच्छि निमीलावेत्तए। "तए णं तुज्झ मेहा ! इमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--जया णं अहं अगारमझे आवसामि तया णं मम समणा निग्गंथा आढायंति इटाहि . . . वहि आलवेंति संलवेति । जप्पभिइंच णं मुंडे भविता अगाराओ अणगारियं पव्वयामि तप्पभिई च णं ममं समणा निग्गंथा नो आढायंति जाव नो इटाहि कंताहि वाहि आलवेति संलति । अदुत्तरं च णं ममं समणा निग्गंथा राओ पुम्वरत्तावरत्तकालसमयंसि अप्पेगइया जाव पाय-रय-रेणु-गुंडियं करेंति । तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते समणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमझे आवसित्तए त्ति कटु एवं संपेहेसि, संपेहेत्ता अट्ट-दुहट्टवसट्ट-माणसगए निरयपडिरूवियं च णं तं रणि खवेसि, खवेत्ता जेणामेव अहं तेणामेव हन्धमागए। से नूणं मेहा ! एस अत्ये समत्थे।" "हंता, अत्थे समत्थे ॥" भगवया पुथ्वभवसुमेरुप्पभ-भवनिरूवणं ३५३ "एवं खलु मेहा ! तुमं इओ तच्चे अईए भवग्गहणे वेयड्ढगिरिपायमूले वणयरेहि निव्वत्तियनामधेज्जे सेए संख-उज्जल-विमल-निम्मल दहिघण-गोखीर-फेण-रयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपइट्ठिए सोमे सम्मिए सुरुवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्टागिति-विसिटुपुढे अल्लोण-पमागजुत्तवट्टिय-पीवर-गत्तावरे अल्लीण-पमाणजुत्तपुच्छे पडिपुग्ण-सुचारु-कुम्मचलणे पंडुर-सुविसुद्ध-निद्ध-निरुवय-विसतिनहे छईते सुमेरुप्पभे नाम हत्थिराया होत्था ॥ "तत्थ णं तुम मेहा ! बाहिं हत्थीहि य हत्थिणियाहि य लोट्टएहि य लोट्टियाहि य कलभएहि य कलभियाहि य सद्धि संपरिवुडे हत्थिसहस्सनायए देसए पागट्ठी पट्ठवए जूहवई वंदपरिवड्ढए, अणेस च बहूणं एकल्लाणं हथिकलभाणं आहेबच्च-जाव-विहरसि ॥ "तए णं तुम मेहा ! निच्चप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहि हत्थोहि य-जाव-संपरिवुडे वेयड्ढगिरिपायमूले गिरोसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य गड्डासु य पल्ललेसु य चिल्ललेसु य कडगेसु य कडयपल्ललेसु य तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पन्भारेसु य मंसु य मालेसु य कागणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य वावीसु य पोक्खरणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरेहि दिनवियारे बहूहिं हत्थोहि य जाव कलभियाहि य सद्धि संपरिवुडे बहुविहतरुपल्लव-पउरपा णियतणे निभए निरुविग्गे सुहंसुहेणं विहरसि ॥ ३५५ "तए णं तुम मेहा-अण्णया कयाइ पाउस-बरिसारत्त-सरद-हेमंत-वसंतेसु कमेण पंचसु उऊसु समइक्कतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवघंससमुट्ठिएणं सुक्कतण-पत्त-कयवर-मारुय-संजोगदोविएणं महाभयंकरेणं हुयवहेणं वगदव-जाल-संपलितेसु वगंतेसु धूमाउलासु दिसासु महावाय-वेगेणं संघट्टिएसु छिण्णजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो-अंतो झिपायमाणेसु मय-कुहिय-विगढ-किमिय-कद्दमनईवियरगझीणपाणीयंतेसु वर्णतेसु भिंगारकवीणकंदिय-रवेसु खरफरुस-अणि?-रिट्ठ-वाहित्त-विद्दुमग्गेसु दुमेसु तण्हावस-मुक्कपक्खपायडियजिब्भतालुय-असंपुडियतुंड-पक्खिसंघेसु ससंतेसु गिम्हुम्हउण्हवाय-खरफरुसचंडमारुय-सुक्कतणपत्सकयवरवाउलि-भमंतदित्तसंभंतसावयाउल-मिगतण्हाबद्धचिधपट्टेसु गिरिवरेसु संवट्टिइएसु तत्थ-मिय-पसव-सरीसिवेसु अवदालियवयणविवर-निल्लालियग्गजीहे मततंबइय-पुण्णकण्णे संकुचिय-थोर-पीवर-करे ऊसिय-नंगूले पीणाइय-विरसरडिय-सट्टेणं फोडयंतेव अंबरतलं, पायदहरएणं कंपयंतेव मेइणितलं, विणिम्मुयमाणे य सीयारं, सव्वओ समंता वल्लिवियाणाई छिदमाणे, रुक्खसहस्साई तत्थ सुबहूणि नोल्लयंते, विणट्टरटुव्व नरवरिदे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy