SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे मेहकुमारसमणे मेहे कुमारे अम्हं एगे पुत्ते इठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीवियऊसासए हिययणंदिजणए उंबरपुष्पं पिव दुल्लहे सवणयाए, किमंग पुण दरिसणयाए ? “से जहानामए उप्पले ति वा पउमे ति वा कुमुदे ति वा पंके जाए जले संवड्ढिए नोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवड्ढिए नोवलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं । एस णं देवाणुप्पिया! संसारभउम्बिग्गे भीए जम्मण-जर-मरणाणं, इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो । पडिच्छंतु णं देवाणुप्पिया! सिस्सभिक्खं ।।" तए णं समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं बुत्ते समाणे एयमझें सम्म पडिसुणेइ ।। ३४८ तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरथिमं दिसीभागं अवक्कमइ, सयमेव आभरण-मल्लालंकारं ओमयइ। तए णं तस्स मेहस्स कुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरण-मल्लालंकारं पडिच्छइ, पडिच्छिता हार-वारिधार-सिंदुवारछिन्नमुत्तावलिप्पगासाइं अंसूणि विणिम्मुयमाणी विणिम्मुयमाणी रोयमाणी रोयमाणी कंदमाणी कंदमाणी विलवमाणी विलवमाणी एवं वयासो-- "जइयत्वं जाया ! घडियव्वं जाया! परक्कमियव्वं जाया! अस्सि च णं अट्ठे नो पमाएयव्वं ।" 'अम्हं पिणं एसेव मग्गे भवउ' ति कटु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमसंति, वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । मेहस्स पव्वज्जागहणं ३४९ तए णं से मेहे कुमारे सयमेव पंचमुट्टियं लोयं करेइ, करेत्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी -- "आलित्ते णं भंते ! लोए, पलिते णं भंत! लोए, आलित्तपलिते णं भंते ! लोए जराए मरणेण य। "से जहानामए-केइ गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगरुए तं गहाय आयाए एगंतं अवक्कमइ-एस मे नित्यारिए समाणे पच्छा पुरा य लोए हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ । एवामेव मम वि एगे आयाभंडे इठे कंते पिए मगुण्णे मणामे । एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सइ । तं इच्छामि णं देवाणुप्पिएहि सयमेव पव्वावियं, सयमेव मुंडावियं, सयमेव सेहावियं, सयमेव सिक्खावियं, सयमेव आयार-गोयर-विणय-वेणइय-चरण-करण-जायामायावत्तियं धम्ममा इक्खियं ॥" ३५० तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पब्वावेइ-जाव-धम्ममाइक्खइ-- "एवं देवाणुप्पिया! गंतव्वं, एवं चिट्ठियन्वं, एवं निसीयव्वं , एवं तुयट्टियव्वं, एवं भुंजियध्वं, एवं भासियब्वं, एवं उठाए उट्ठाय पाणेहि -जाव-सत्तेहि संजमेणं संजमियब्वं, अस्सि च णं अट्ठे नो पमाएयव्वं ॥" तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिवज्जइ-तमाणाए तह गच्छइ, तहचिट्ठइ, -जाव-उट्ठाय पाणेहि-जाव-सत्तेहि संजमेणं संजमइ ॥ मेहस्स मणो-संकिलेसे ३५१ जद्दिवसं च णं मेहे कुमारे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, तस्स णं दिवसस्स पच्चावरण्हकालसमयसि समणाणं निग्गंथाणं अहाराइणियाए सेज्जा संथारएसु विभज्जमाणेसु मेहकुमारस्स दारमले सेज्जा-संथारए जाए यावि होत्था ॥ तए णं समणा निग्गंथा पुन्वरत्तावरत्तकालसमयसि वायणाए-जात्र-धम्माणुजोगचिताए य उच्चारस्त वा पासवणस्स वा अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया मेहं कुमारं हत्थेहि संघटुंति-जाव-अप्पेगइया ओलंति अप्पेगइया पोलंडेंति अप्पेगइया पाय-रय-रेणुगुंडियं करेंति । एमहालियं च रयणि मेहे कुमारे नो संचाएइ खणमवि अच्छि निमोलित्तए । तए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--एवं खलु अहं सेणियस्स रण्णो पुत्ते धारिणीए देवीए अत्तए मेहे इ8 कंते-जाव-उंबर-पुष्पं व दुल्लहे सवणयाए । तं जया णं अहं अगारमझे आवसामि तया णं मम समणा निग्गंथा आढायंति परियाणंति सक्कारेंति सम्माति, अट्ठाई हेऊई पसिणाई कारणाई वागरणाई आइक्खंति, इटाहि कंताहि-जाव-वहिं आलवेति संलवेति । जप्पभिई च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, तप्पभिई च णं मम समणा निग्गंथा नो आढायंति-जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy