SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ८४ धम्मकहाणुओगे दुतीयो खंधो तए णं से मेहे कुमारे सीयं दुरूहइ दुरूहित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसणे ।। तए णं तस्स मेहस्स कुमारस्स माया ण्हाया कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दुरूहइ, दुरूहित्ता मेहस्स कुमारस्स दाहिणपासे भद्दासणंसि निसीयह ॥ ३४५ तए णं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं च पडिग्गहं च गहाय सीयं दुरूहइ, दुरूहित्ता मेहस्स कुमारस्स वामपासे भद्दास शंसि निसीयइ॥ तए णं तस्स मेहस्स कुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागारचारुवेसा संगय-गय-हसिय-भणिय-चेट्टिय-विलास-संलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयल-वट्टिय-अब्भुण्णय-पीण-रइय-संठिय-पओहरा हिम-रयय-कुंदेंदुपगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलीलं ओहारेमाणी ओहारेमाणी चिट्टई ।। तए णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिगारागारचारवेसाओ संगय-गय-हसिय-भणिय-चेट्ठिय-विलास-संलावुल्लाव-निउणजुत्तोवयारकुसलाओ सीयं दुरुहंति, दुरूहित्ता मेहस्स कुमारस्स उभओ पासं नाणामणि-कणग-रयण-महरिहतवणिज्जज्जल-विचित्तदंडाओ चिल्लियाओ सुहमवरदीहवालाओ संख-कुंद-दगरय-अमयमहियफेणपुंज-सण्णिगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ ओहारेमाणीओ चिट्ठंति । तए णं तस्स मेहस्स कुमारस्स एग. वरतरुणी सिंगारागारचारवेसा संगय-गय-हसिय-भणिय-चेट्ठिय-विलास-संलावल्लाव-निउणजुतोवयारकुसला सीयं दुरूहइ, दुहित्ता मेहस्स कुमारस्स पुरओ पुरथिमेणं चंदप्पभवहर-वेरुलिय-विमलदंडं तालियंट गहाय चिट्ठइ ॥ तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी सिंगारागारचारुवेसा संगय-गय-हसिय-भणिय-चेट्टिय-विलास-संलावुल्लाव-निउणजुत्तोवयारकुसला सीयं दुरूहइ, दुहिता मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुण्णं मत्तगय-महामुहाकितिसमाणं भिगारं गहाय चिट्ठइ । ३४६ तए णं तस्स मेहस्स कुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी--"खिप्पामेव भो देवाणप्पिया ! सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण-गहिय-निज्जोयाणं कोडुबियवरतरुणाणं सहस्सं सद्दावेह ॥" तए णं ते कोडुंबियपुरिसा सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण-गहिय-निज्जोयाणं कोडुबियवरतरुणाणं सहस्सं सदावेति ॥ तए णं ते कोडुंबियवरतरुणपुरिसा सेणियस्स रणो कोडुंबियपुरिसेहि सद्दाविया समाणा हट्ठा व्हाया-जाव-एगाभरण-गहिय-णिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति, उवागच्छित्ता सेणियं रायं एवं वयासी“संदिसह णं देवाणुप्पिया ! जं णं अम्हेहि करणिज्ज ॥" तए णं से सेणिए राया तं कोडुंबियवरतरुणसहस्सं एवं बयासी"गच्छह णं तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहेह ॥" तए णं तं कोडुबियवरतरुणसहस्सं सेणिएण रण्णा एवं वृत्तं संतं हटें मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहद ॥ तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरुढस्स समाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरओ अहाणपुवीए संपत्थिया, तं जहा --सोत्थिय-सिरिवच्छ-नंदियावत-वद्धमाणग-भद्दासण-कलस-मच्छ-दप्पणया-जाव-बहवे अत्यत्थिया -जावकामत्थिया भोगत्थिया लाभत्थिया किदिवसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया महमंगलिया बद्धमाणा पूसमाणया खंडियगणा ताहि इट्टाहि कंताहि पियाहि मणुण्णाहि मणामाहि मणाभिरामाहि हिययगमणिज्जाहि वहि जयविजयमंगलसहि अणवरयं अभिनंदता य अभिथणता य एवं वयासी-- "जय-जय नंदा ! जय-जय भद्दा ! जय-जय नंदा ! भदं ते अजियं जिणाहि इंदियाई, जियं च पालेहि समण-धम्म, जियविग्धो विय वसाहि तं देव ! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेण धिइ-धणिय-बद्धकच्छो, महाहि य अट्टकम्मसत्त झाणणं उत्तमेणं सुक्केणं अप्पमत्तो, पावय वितिमिरमणुत्तरं केवलं नाणं, गच्छ य मोक्खं परमं पयं सासयं च अयलं, हंता परीसहचणं', अभीओ परीसहोवसग्गाणं, धम्मे ते अविग्धं भवउ" त्ति कटु पुणो-पुणो मंगल-जयसई पउंजंति ॥ तए णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता पुरिससहस्सवाहिणीओ सीयाओ पच्चोरहइ ।। सिस्सभिक्खादाणं ३४७ तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कटु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसिता एवं वयासो--"एस णं देवाणुप्पिया ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy