SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे मेहकुमारसमणे तए णं से सेणिए राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी"गच्छह णं तुम्भे देवाणुप्पिया! सिरिघराओ तिग्णि सयसहस्साई गहाय दोहि सप-सहस्सेहि कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह, सयसहस्सेणं कासवयं सद्दावेह ।" तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हतुट्ठा सिरिघराओ तिणि सयसहस्साई गहाय कुत्तियावणाओ बोहि सयसहस्सेहिं रयहरणं पडिग्गहं च उवर्णेति, सयसहस्सेणं कासवयं सद्दावेति ।। कासवेणं मेहस्स अग्गकेसकप्पणं ३४१ तए णं से कासवए तेहि कोडुंबियपुरिसेहिं सद्दाविए समाणे हटुतुटु-चित्तमाणदिए -जाब-हरिसवसविसम्पमाणहियए हाए कयबलिकामे कय-कोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे जेणेव सेणिए राया, तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासो-- “संदिसह णं देवाणुप्पिया! जं मए करणिज्जं॥" तए णं से सेणिए राया कासवयं एवं वयासी"गच्छाहि गं तुब्भे देवाणुप्पिया! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेहि, सेयाए चउप्फालाए पोतीए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेहि ॥" तए णं से कासवए सेणिएणं रण्णा एवं वुत्ते समाणे हटतुटु-चित्तमाणदिए जाव हरिसवस-विसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामि ! त्ति आणाए विणएणं वयगं पडिसुणेइ, पडिसुणेता सुरभिगा गंधोदएणं हत्थपाए पक्खालेइ, पक्खा लेत्ता सुद्धवत्थेणं मुहं बंधइ, बंधित्ता परेणं जतेणं मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेति ॥ ३४२ तए णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ, पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, पवखालेत्ता सरसेणं गोसीसचंदणेणं चच्चाओ दलयइ, दलइत्ता सेयाए पोत्तीए बंधइ, बंधिता रयणसमुग्गयंसि पक्खिवह, मंजूसाए पक्खिवइ, हार-वारिधार-सिंदुवार-छिन्नमुत्तावलि-प्पगासाई अंसूई विणिम्मुयमाणी-विणिम्मुयमाणी, रोयमाणी-रोयमाणी, कंदमाणी-कंदमाणी, विलवमाणी-विलवमाणी एवं वयासी-- "एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पधेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य--अपच्छिमे दरिसणे भविस्सइ" ति कट्ट उस्सीसामूले ठवेइ ॥ मेहस्स अलंकरणं ३४३ तए णं तस्स मेहस्स कुमारस्स अम्मापियरो उत्तरावक्कमणं सीहासणं रयाति, मेहं कुमारं दोच्चं पि तच्चं पि सेयापीएहि कलसेहि व्हावेति, व्हावेत्ता पम्हलसूमालाए गंधकासाइयाए गायाई लूहॅति, लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अलिपंति, अलिपित्ता नासानीसासवाय-बोज्झं वरणगरपट्टणग्गयं कुसलणरपसंसितं अस्सलालापेलवं छेयायरियकणगखचियंतकम्मं हंसलक्खणं पडसाडगं नियंसेंति, हारं पिणद्धति, अद्धहारं पिणति , एवं-एगावलि मुत्तालि कणगावलि रयणालि पालंबं पायपलंब कडगाई तुडिगाई केऊराई अंगयाई दसमुद्दियार्णतयं कडिसुत्तयं कुंडलाइं चूडामणि रयणुक्कडं मउडं-पिणद्धति, पिणद्धता गंथिम-वेढिम-पूरिम-संघाइमेणं चउरिवहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । मेहस्स अभिनिक्खमणमहुस्सव तए णं से सेणिए राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी - "खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसय-सण्णिविट्ठ लीलट्ठिय-साल-भंजियागं इहामिय-उसम-तुरय-नर-मगर-विहग-वालग-किन्नररुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्तं घंटा-वलि-महर-मणहरसरं सुभ-कंत-दरिसणिज्जं निउणोविय-मिसिमिसेंत-मणिरयणघंटियाजालपरिक्खित्तं अब्भग्गय-वइरवेइया-परिगयाभिरामं विज्जाहरजमल-जंतजुत्तं पिव अच्चीसहस्तमालणीयं रूबगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणीयं सीयं उवटुवेह ॥" तए णं ते कोडुबियपुरिसा हट्ठा अणेगखंभसय-सण्णिविट्ठ -जाव-सीयं उवट्ठति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy