________________
धम्मकहाणुओगे दुतीयो खंधो
"एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए-जाव- संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्ठिए, खुरो इव एगंतधाराए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानई पडिसोयगमणाए, महासमुद्दो इव भुयाहि दुत्तरे, तिक्खं कमियव्वं, गरुअं लंबेयव्वं, असिधारव्वयं चरियव्वं । नो खलु कप्पइ जाया! समणाणं निग्गंथाणं आहाकम्मिए वा, उद्देसिए वा कीयगडे वा ठविए वा रइए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा बद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा। "तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए, नालं सोयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइय-पित्तिय-सिभियसन्निवाइए विविहे रोगायके, उच्चावए गामकंटए, बावीसं परीसहोवसग्गे उदिपणे सम्म अहियासित्तए। भुंजाहि ताव जाया ! माणुस्सए कामभोगे। तओ पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अगगारियं पव्वइस्ससि ॥' तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं बयासी-- "तहेव णं तं अम्मयाओ! जंणं तुन्भे ममं एवं वयह--'एस णं जाया! निग्गंथे पावयणे सच्चे पुणरवि तं चेव जाब पव्वइस्ससि।' एवं खलु अम्मयाओ! निग्गंथे पावयणे कोवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स, नो चेव णं धीरस्स निच्छियववसियस्स एत्थ कि दुक्करं करणयाए? "तं इच्छामि णं अम्मयाओ तुब्भेहि अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए॥"
मेहस्स एगदिवसरजं ३३९ तए णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहि विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पण्णवणाहि
य सण्णवणाहि य विष्णवणाहि य आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विषणवित्तए वा ताहे अकामकाई चेव मेहं कुमार एवं वयासी-- "इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरि पासित्तए ॥" तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिट्ठइ॥ तए णं से सेणिए राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-"खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह ॥" तए णं ते कोडुबियपुरिसा मेहस्स कुमारस्त महत्थं महग्धं महरिहं विउलं रायाभिसेयं उबटुवेति ॥ तए णं से सेणिए राया बहूहि गणनायगेहि य -जाव- संधिवालेहि य -जाव- संपरिवुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं रुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं, सुवण्णमणिमयाणं कलसाणं रुप्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं, भोमेज्जाणं कलसाणं सव्वोदएहि सव्वमट्टियाहिं सव्वपुप्फेहि सव्वगंधेहिं सव्वमल्लेहि सव्वोसहीहि सिद्धत्थएहि य सव्विड्ढीए सव्वज्जुईए सव्वबलेणं-जाव- दुंदुभि-निग्घोस पाइयरवेणं महया-महया रायाभिसेएणं अभिसिंचइ, अभिसिंचित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी--"जय-जय नंदा! जय-जय भद्दा ! जय-जय नंदा ! भदं ते, अजियं जिणाहि, जियं पालवाहि, जियमझे वसाहि, अजियं जिणाहि सत्तुपक्खं, जियं च पालेहि मित्तपक्खं, इंदो इव देवाणं चमरो इव असुराण धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुयाणं रायगिहस्स नगरस्स असि च बहूणं गामागर-नगर खेड-कब्बडदोणमुह-मडंब-पट्टण-आसम-निगम-संबाह-सण्णिवेसाणं आहेबच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आगा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि ति" कट्ट जय-जय-सई पउंजति ॥ तए णं से मेहे राया जाए-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे जाव रज्जं पसासेमाणे विहरइ ।। तए णं तस्स मेहस्स रणो अम्मापियरी एवं बयासी--"भण जाया ! कि दलयामो ? किं पयच्छामो? किं वा ते हियइच्छिए सामत्थे?"
मेहस्स निक्खमणपाओग्ग-उवगरणं ३४० तए णं से मेहे राया अम्मापियरी एवं वयासी
"इच्छामि णं अम्मयाओ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं, कासवयं च सद्दावियं ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org