SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइछत्तं पडागाइपडागं विज्जाहर-चारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ, पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहइ, पच्चोरुहिता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छद। जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदिता नमंसित्ता समणस्स भगवओ महावीरस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ॥ धम्मदेसणा ३३३ तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए परिसाए मझगए विचित्तं धम्ममाइक्खइ-- जह जीवा बझंति, मुच्चंति जहा य संकिलिस्संति । धम्मकहा भाणियन्वा जाव परिसा पडिगया। मेहस्स पव्वज्जासंकप्पो ३३४ तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठ समणं भगवं महावीरं तिक्खुत्तो आयाहिण पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं बयासी-- "सदहामि णं भंते ! निग्गंथं पावयणं-जाव-देवाणुप्पिया! अम्मापियरो आपुच्छामि। तओ पच्छा मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइस्सामि।" "अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि॥" ३३५ मेहस्स अम्मापिऊणं निवेदणं तए णं से मेहे कुमारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ, उवागच्छित्ता चाउग्घंटे आसरहं दुरूहइ, दुरूहित्ता मया भड-चडगर-पहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहइ, पच्चोरहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ, करेत्ता एवं वयासी-- "एवं खलु अम्मयाओ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए।" तए णं तस्स मेहस्स अम्मापियरो एवं वयासी-- "धन्नो सि तुम जाया! संपुण्णो सि तुम जाया ! कयत्थो सि तुमं जया! कयलक्खणो सि तुमं जाया! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए॥" तए णं से मेहे कुमारे अम्मापियरो दोच्चं पि एवं वयासी"एवं खल अम्मयाओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए। तं इच्छामि णं अम्मयाओ! तुहि अब्भणण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए॥" धारिणीए सोगाकुलदसा ३३६ तए णं सा धारिणी देवी तं अणि? अकंतं अप्पियं अमणुण्णं अमणामं असुयपुव्वं फरुसं, गिरं सोच्चा निसम्म इमेणं एयारवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूया समाणी सेयागयरोमकूवपगलंत-चिलिणगाया सोयभरपवेवियंगी नित्तेया दीण-विमणवयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुब्बलसरीर-लावण्णसुन्न-निच्छाय-गयसिरीया पसिढिलभूसण-पडतखुम्मिय-संचुण्णियधवलवलय-पब्भ?उत्तरिज्जा सूमाल-विकिण्ण-केसहत्था मुच्छावस-नटुचेय-गरुई परसुनियत्त व्व चंपगलया निव्वत्तमहे व्व इंदलट्टी विमुक्क-संधिबंधणा कोट्टिमतलंसि सव्वंहि धसत्ति पडिया॥ धारिणीए मेहस्स य परिसंवादो ३३७ तए णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचर्णाभिगारमुहविणिग्गय-सोयलजलविमलधाराए परिसिंचमाण-निव्वा वियगायलट्ठी उक्खेवय-तालविट-वीयणग-जणियवाएणं सफुसिएणं अंतेउर-परिजगणं आसासिया समाणी मुत्तावलि-सन्निगास-पवडंतअंसुधाराहि सिंचमाणी पोहरे, कलुण-विमण-दीणा रोयमाणी कंदमाणी तिष्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी"तुमं सि णं जाया! अहं एगे पुते- कते इ8 पिए मगुण्णे भगामे थेग्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy