SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे मेहकुमारसमणे एणं महं भवगं कारेति--अगभसयसमिवि लीलयालमंजिया अगवकपबहरवेयातोरण-वररामंजियसिविलि-डि-सत्य-वेलिय-नाणामणिकणगरयण-खमिति निचियरमणि भूमिभागं हाथिय उसमय-नर-मगर बिग-बाल-किर-सह-सरभ- चमर-कुंजर-बगलय- मलय-मितिवि संग्रह पापरिगयाभिरामं विजाह-जमल-जुल जंत पिय अच्चीसहस्तमालीयं सहसकलियं मिसमाणं भिन्निसमार्ण चल्लोपनले महासं सस्सियत्वं कंचणमभिरयणभूमियागं नागाविह पंचवाडा-परिमंडियमसिह धवलमिरिचिकवयं विशिम्सालमहा-गंध पासाईयं जाय-परूियं ॥ लए लस्त मेहस कुमारस्य अम्मापिवरो मेहं कुमारं सोहसि तिहि करण-नल-मुहांस सरिसियानं सरियागं सरियागं सरसावण-वन-गोवा सरिसहितो रायकुलेहितो आगिल्लियानं पसाहन-मंगल पहि अहि रामबरनाहि गाँठ एवरिवसे पाणि गिष्टाविसु ।। पोइदाणं ३२८ तए णं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दलयंति अट्ठ हरिण्ण-कोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्वंजाव-पेसणकारियाओ, अण्णं च विपुलं धण-कणग- रयण-मणि-मोत्तिय संख-सिल-प्वाल रत्तरयण-संत-सार-सावएज्जं अलाहि-जावआत्माओ कुलवंसाओ पकामं दाउ पकामं भोतुं पकामं परिभाएउं ॥ ७९ महावीरसमवसरणं ३२९ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुव्वाणुपुच्चि चरमाणे गामाणुगामं वइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नवरे गुणसिलए चेहए मामेव उपागच्छ, उनागच्छिता अहारडिरूवं ओहं ओगिन्हित्ता संजयेणं तवसा अप्पानं भावेमा बिहरह] ॥ ३३१ तए णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडि दलयइ, जाव एगमेगं पेसणकारि दलयइ, अण्णं च विजलं धण कण- रयण-मणि-मोत्तिय संख-सिल-प्पवाल- रत्तरयण-संत-सार- सावएज्जं अलाहि-जाव- आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं भोत्तुं पकामं परिभाएउ दलयइ ।। तए णं से मेहे कुमारे उप्पि पासायवरगए फुट्टमाणेह मुइंगमत्थ एहि जाव- माणुस्सए कामभोगे पच्चणुभवमाणे विहरइ ॥ मेहस्स पुच्छा ३२० एरायमिहे नवरे विवाह-तिग-खडक-बन्दर-बदम्मूह महापपहेसु-मया जनसमाजाच बहवे जग्गा भोगा-जाबरायगिव नगर मज्-मल्दो एगदिसि एगामिमहा निगच्छति । इमं व गं मेहे कुमारे उप्पि पामायवरगए फुट्टमाणेहि मुइंगमत्थ एहि जाव- माणुस्सए कामभोगे भुंजमाणे रायमग्गं च ओलोएमाणे- ओलोएमाणे एवं च णं विहरइ ॥ तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ, पासित्ता कंचुइज्जपुरिसं सहावे, सहायता एवं वयासी "किणं भो देवाचिया अज्ज रायगिहे नगरे इंदमइ वा जाब- एगदिएमा निम्न्छति ।। " ३३२ कंचहज्जपुरिसेण निवेदणं लए गं से कंबृहज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्तीए मेहं कुमारं एवं बीलु देवापिया अन्न रायगिहे नवरे इंयम इ मानव-गिरिजा वाजं एए उन्या भोवा- जाव- एगदिति एनानिमूह निमाच्छति । एवं खलु देवाप्पिया ! समणे भगवं महावीरे आहगरे लित्यवरे इहबागए इह संपले इह समोसठे इह बेव रायगिहे नगरे दुसिलए बेइए अहाहरू ओहं ओहिता जमे तवसा अप्पानं भावमाणे विहरह ।। " मेहस्स भगवओ समीये गमणं तए णं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमट्ठ सोच्चा निसम्म हट्ट कोटुंबियपुरिसे सहावे, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उदट्ठबेह । तहत्ति उयति ॥ तए णं से मेहे हाए जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दुरूढ समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भट-डगर-वंद-परियाल-परिहासनपरस्सममन्येगं निगन्छ, निम्गन्छिता मेगामेव गुणसिलए बेइए तेणामेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy