SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे बुतीयो खंधो त्ति कटु अभयस्स कुमारस्स अंतियाओ, पडिनिक्खमइ, पडिनिक्खमित्ता उत्तरपुरथिमे णं वेभारपवए वेउब्वियसमुग्याएणं समोहण्णइ, समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ-जाव-दोच्चं पि वेउब्वियसमुग्धाएणं समोहण्णइ, समोहणिता खिप्पामेव सगज्जियं, सविज्जुयं सफुसियं पंचवण्णमेहनिणाओवसोहियं दिव्वं पाउसर्सािर विउब्वइ, विउव्वित्ता जेणामेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अभयं कुमारं एवं वयासी"एवं खलु देवाणुप्पिया! मए तव पियट्टयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउविया, तं विणेऊ णं देवाणुप्पिया! तब चुल्लमाउया धारिणी देवी अयमेयारूवं अकालदोहलं ।। धारिणीए दोहद-पूरणं ३१५ तए णं से अभए कुमारे तस्स पुटवसंगइयस्स सोहम्मकप्पवासिस्स देवस्स अंतिए एयम8 सोच्चा निसम्म हटुतुट्ठ सयाओ भवणाओ पडिनिक्खमइ, पडिनिवखमित्ता जेणामेब सेणिए राया तेणामेव उवागच्छ इ, उबागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थर अंजलि कटु एवं वयासी"एवं खलु ताओ ! मम पुव्वसंगइएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिया सविज्या पंचवण्णमेहनिणाओवसोभिया दिव्वा पाउससिरी बिउव्विया । तं विणेऊ णं मम चुल्लमाउया धारिणो देवी अकालदोहलं ॥” तए णं से सेणिए राया अभयस्स कुमारस्स अंतिए एयम8 सोच्चा निसम्म हट्ठतु? कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी"खिप्पामेव भो! देवाणुप्पिया! रायगिहं नगरं सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु आसितसित्त-सुइय-संमज्जिओवलित-जाव-सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारवेह य, करेत्ता करवेत्ता य एयमाणत्तियं पच्चप्पिणह ।।" तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा एवं बुत्ता समाणा हट्टतुट्ठ-चित्त-माणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया तमाणत्तियं पच्चप्पिणंति ॥ तए णं से सेणिए राया दोच्चं पि कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी"खिप्पामेव भो देवाणुप्पिया! हय-गय-रह-पवरजोह-कलियं चाउरंगिणि सेणं सन्नाहेह, सेयणयं च गंधहत्थिं परिकप्पेह।" तेवि तहेव करेंति-जाव-पच्चप्पिणंति ।। तए णं से सेणिए राया जेणेव धारिणी देवी तेणेव उवागच्छइ, उवागच्छित्ता धारिणि देवि एवं वयासी-- "एवं खलु देवाणुप्पिए! सज्जिया सविज्जया सफुसिया दिव्वा पाउससिरी पाउड्भूया। तं गं तुम देवाणुप्पिए! एवं अकाल दोहलं विणेहि ॥" ३१६ तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वुत्ता समाणी हट्ठतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुप्पविसइ, अणुप्पविसित्ता अंतो अंतेउरंसि व्हाया कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता, कि ते बरपायपत्तनेउर-मणिमेहलहार-रइय-ओविय-कडग-खुड्डय-विचित-वरवलयर्थभियभुया जाव-आगास-फालिय-समप्पभं अंसुयं नियत्था, सेयणयं गंधहत्थिं दुरुढा समाणी अमय-महिय-फेणपुंज-सन्निगासाहि सेयचामरवाल-वीयणीहिं वीइज्जमाणी-बोइज्जमाणी संपत्थिया॥ तए णं से सेणिए राया हाए कयबलिकम्मे-जाव-सस्सिरिए हत्यिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामराहि वीइज्जमाणे धारिणि देवि पिट्ठओ अणुगच्छइ ॥ तए णं सा धारिणी देवी सेणिएणं रण्णा हत्थिखंधवरगएणं पिट्ठओ-पिटुओ समणुगम्ममाण-मग्गा हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिबुडा महया भड-चडगर-वंदपरिक्खिता सब्बिड्ढीए सव्वज्जुईए-जाव-दुंदुभिनिग्घोसनाइयरवेणं रायगिहे नयरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु नागरजणेणं अभिनंदिज्जमाणी-अभिनंदिज्जमाणी जेणामेव वेभारगिरिपव्वए तेणामेव उवागच्छइ, उवागच्छित्ता वेभारगिरि-कडग-तडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयात्सु य वल्लीसु य कंदरासु य दरीसु य चुंढीसु य दहेसु य कच्छेसु य नदीसु य संगमेसु य विवरएसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुंजेमाणी य परिभाएमाणी य बेभारगिरिपायमले दोहलं विणेमाणी सव्वओ समंता आहिडइ । तए णं सा धारिणी देवी सम्माणियदोहला विणीयदोहला संपुण्णदोहला संपत्तदोहला जाया यावि होत्था ॥ तए णं सा धारिणो देवी सेयणयगंधहत्थि दुरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिटुओ-पिटुओ समणुगम्ममाण-मग्गा हय-गयरह-पवरजोहकलियाए-जाव-जेणेव रायगिहे नयरे तेणेव उवागच्छइ, उवागच्छित्ता रागिहं नयरं मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता विउलाई माणुस्सगाई भोगभोगाई पच्चणुभवमाणी विहरई॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy