SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे मेहकुमारसमणे अभएण देवाराहणं ३१२ तए णं से अभए कुमारे सक्कारिए सम्माणिए पडिविसज्जिए समाणे सेणियस्स रण्णो अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणामेव सए भवणे, तेणामेव उवागच्छइ, उवागच्छित्ता सीहासणे निसणे ॥ तए णं तस्स अभयस्स कुमारस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-"नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालदोहलमणोरहसंपत्ति करित्तए, नन्नत्थ दिव्वेणं उवाएणं । अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगइए देवे महिड्ढीए-जाव-महासोक्खे । तं सेयं खलु ममं पोसहसालाए [पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावण्णगविलेवणस्स निक्खित्तसत्थमुसलस्रा एगस्स अबीयस्स दब्भसंथारोवगयस्स ] अट्ठमभत्तं पगिण्हित्ता पुव्वसंगइयं देवं मणसीकरेमाणस्स विहरित्तए । तए णं पुव्वसंगइए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारुवं अकाल-मेहेसु दोहलं विणेहिति"- एवं संपेहेइ, संपेहेत्ता जेणेव पोसहसाला तेणामेव उवागच्छइ, उवगच्छित्ता पोसहसालं पमज्जइ, पमज्जिता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहेत्ता दम्भ संथारगं पडिलेहेइ, पडिलेहित्ता. दब्भसंथारगं दुरुहइ, दुरुहित्ता अट्ठमभत्तं पगिण्हइ, पगिहित्ता पोसहसालाए पोसहिए बंभचारी-जाव-पुन्वसंगइयं देवं मणसीकरेमाणे-मणसीकरेमाणे चिट्ठइ। देवागमणं ३१३ तए णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगइयरस देवस्स आसणं चलइ । तए णं से पुटवसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पासइ, पासित्ता ओहि पउंजइ । तए णं तस्स पुव्वसंगइयस्स देवस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-"एवं खलु मम पुश्वसंगइए जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं पगिण्हित्ता णं ममं मणसीकरेमाणेमणसीकरेमाणे चिट्ठइ। तं सेयं खलु भम अभयस्स कुमारस्स अंतिए पाउभवित्तए"--एवं संपेहेइ, संपेहेत्ता उत्तरपुरथिमं दिसौभागं अवक्कमइ, अवक्कमित्ता बेउब्वियसमुग्धाएणं समोहण्णइ, समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ, तं जहा-- रयणाणं वइराणं बेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंकाणं अंजणाणं रययाणं जायरूवाणं अंजणपुलगाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ, परिसाडेत्ता अहासुहमे पोग्गले परिगिण्हइ, परिगिण्हित्ता अभयकुमारमणुकंपमाणे देवे पुन्वभवजणिय-नेह-पीइबहुभाणजायसोगे, तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियल-गमणतुरिय-संजणिय-गमणपयारो बाधुण्णिय-विमल-कणग-पयरग-वडिसगमउडुक्कडाडोवदंसणिज्जो अणेगमणि-कणगरयण-पहकर-परिमंडिय-भत्तिचित्त-विणिउत्तग-मणुगुणजणियहरिसो दिखोलमाणवरललियकुंडलुज्जलिय-वयणगुणजणियसोम्मरूवो उदिओ विव कोमुदीनिसाए सणिच्छरंगारकुज्जलियमज्झभागत्थो नयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जलियदसणाभिरामो उदुलच्छिसमत्त-जायसोहो पइट्टगंधुद्धयाभिरामो मेरू विव नगवरो विगुम्वियविचित्तवेसो दोवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मझंकारेणं वोइवयमाणो उज्जोयंतो पभाए विमलाए जीवलोयं रायगिहं पुरवरं च अभयस्स पासं ओवयइ दिव्वरूवधारी। तए णं से देवे अंतलिक्खपडिवण्णे दसवण्णाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमारं एवं वयासी"अहं गं देवाणुप्पिया ! पुवसंगइए सोहम्मकप्पवासी देवे महिड्ढोए जं णं तुमं पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं मम मणसीकरेमाणे-मणसीकरेमाणे चिट्ठसि, तं एस णं देवाणुप्पिया! अहं इहं हव्वमागए। संदिसाहि णं देवाणुप्पिया! कि करेमि? कि दलयामि? कि पयच्छामि ? किं वा ते हियइच्छियं?" तए णं से अभए कुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडिवण्णं पासित्ता हट्टतुट्ठ पोसह पारेइ, पारेत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी"एवं खलु देवाणुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहले पाउन्भूए---धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं-जाव-वेभारगिरिकडग-पायमूलं सव्वओ समंता आहिंडमाणीओ-आहिंडमाणीओ दोहलं विणिति । तं जइ णं अहमवि मेहेसु अब्भुग्गएसु-जाव-दोहलं विणेज्जामि--तं गं तुमं देवाणुप्पिया ! मम क्षुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालवोहलं विणेहि ॥" देवेण अकालमेहविउव्वणं ३१४ तए णं से देवे अभएणं कुमारेणं एवं बुत्ते समाणे हट्ठतुट्ठ अभयं कुमारं एवं वयासी "तुमं गं देवाणपिया! सुनिव्वुय-वीसत्थे अच्छाहि । अहं णं तब चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालदोहलं विणेमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy