SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ७४ ३०८ ३१० धम्मकहाणुओगे दुतीयो धो “घण्णाजी णं तामो अम्मपाओ कथाओं पं ताओ जयाओ-जा-बेमारगिरिकडग-पाय सओ समेता हिमानीओ-आहिङ माणीओ दोहलं विणिति । तं जइ णं अहमवि मेहेसु अब्भुग्गएसु जाव-दोहलं विणेज्जामि । तणं अहं सामी अयमेवाति अकालवोहति अविजमासि ओग्या-जाय अागोया शियामि ।" ३११ सेणिएणं आसासणं गए गं से सेलिए राजा धारिणीए देवीए अंतिए एयम सोचा निसम्म धारिणि देवि एवं ववासी "माणं तुमं देवाणुप्पिए ! ओलुग्गा- जाव- अट्टज्झाणोवगया झियाहि । अहं णं तह करिस्सामि जहा णं तुब्भं अयमेयारूवस्स अकालदोहस्स्स मगोरहसंपत्ती भविस्स" ति दुधारिणि देवि इट्टाहि वमूहि समासाह, समासामेता गंगेव बाहिरिया उक्ाणसाला तेच उपागच्छ उबगडिसा सोहासगवरगए पुरत्याभिमु सम्मिसन्धारिणी देवी एवं अकालवोह बहूहि आएहि य उहि य, उप्पसियाहि वेगइयाहि य कम्मियाहि य पारिणामियाहि पचहाहि बुद्धीहि अनुचितेमाणे अणुचितेमाणे तस्म दोहलस्स आयं वा उवायं वा ठिई वा उपपत्ति वा अविदमाणे ओहयमणसंकप्पे - जाव-झियाय || अभयकुमारेण सेणियं यह चिताकारणपुच्छा ३०९ तयानंतरं च णं अभए कुमारे व्हाए कयबलिकम्मे कयकोउय-मंगल- पायच्छिते सव्वालंकार विभूसिए पायबंदए पहारेत्थ गमणाए || तए णं अभए कुमारे जेणेव सेणिए राया तेणेव उबागच्छइ, उवागच्छित्ता सेणियं रायं ओहयमणसंकष्पं- जाव- झियायमाणं पासइ, पासिता अवमेवास्ये संकपे समुपज्जित्था - "अण्णवा मर्म सेलिए राया एन्नमार्ण पापासिता आढाई परिमाण सरकारह सम्माणेइ इट्ठाहिं वग्गूहिं आलवइ संलबइ अद्धासणेणं उवनिमंतेइ मत्थयंसि अग्धाइ । इयाणि ममं सेणिए राया तो आढाइ नो परियाणइ नो सक्कारेइ नो सम्माणेह नो इट्ठाहि... वग्गूहि आलवइ संलवद्द नो अद्धासणेणं उवनिमंतेइ नो मत्ययंसि अग्याइ, किपि ओहमणसंकप्पे - जाव- झियाय । तं भवियव्वं णं एत्थ कारणेणं । तं सेयं खलु ममं सेणियं रायं एयमट्ठ पुच्छित्तए" -- एवं संपेहेइ, संपेहेत्ता जेणामेव सेणिए राया तेणामेव उवागच्छद्द, उवागच्छिता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जल्णं विजएणं बढाबढावेता एवं बयासी -- "तुम्भे णं ताओ ! अष्णया ममं एज्जमाणं पासिता आढाह परियाणह सक्कारेह सम्माणेह आलवह संलवह अद्धासणेणं उवणिमंतेह मत्थसि अग्धाय । इयाणि ताओ ! तुब्भे ममं नो आढाह-जाव-नो मत्थयंसि अग्घायह किं पि ओहयमणसंकप्पा- जाव-झियायह । तं भवियध्वं णं ताओ ! एत्थ कारणेणं । तओ तुम्भे मम ताओ! एवं कारणं अगूहमाणा असंकमाणा अनिण्हवमाणा अपच्छाएमाणा जहाभूतमवितहमसंविद्धं एयमट्ठ आइक्खह । तए णं हं तस्स कारणस्स अंतगमणं गमिस्सामि ।। " सेणिएणं चिताकारणनिवेदनं लए णं से सेलिए राया अभएणं कुमारेणं एवं बुतं समाणे अमयं कुमारं एवं क्यासी"एवं खलु गुप्ता तव बुलसमाउपाए धारिणोदेवीए तस्स गमस्स दोसु मासे अयमेयारूवे दोहले पाउन्भवित्था -- धण्णाओ णं ताओ अम्मयाओ तहेव निरवसेसं समता आहिंडमाणीओ-आहिंडमाणीओ दोहलं विणिति । तं जइ णं अहमवि मेहेसु ए अहं पुल धारिणीए देवीए तस्स अकालवोहलर बहूहिं आएहि व - जाव-शियामि, तुमं आगयं पि न वागामि तं एतेणं कारणं अहं पुत्ता ! ओहयमगसंकप्पे जाय-निवासि ॥" 1 अइक्कतेमु तदयमासे बट्टमा दोहनकालसमयसि भाणियव्वं जाव- वैभारगिरिकडग- पायमूलं सव्वओ अब्भुग्गएसु-जाव - दोहलं विणिज्जामि । उपाएह जाब- उप्पति अविदमाणे ओमणसंकल्पे अभएण आसासणं तए णं से अभए कुमारे सेणियस्स रण्णो अंतिए एयमट्ठ सोच्चा निसम्म हट्ठतुट्ठचित्तमाणंदिए-जाव- हरिसवस - विसप्पमाणहियए सेणियं रायं एवं बयासी Jain Education International " मा णं तुब्भे ताओ ! ओहयमणसंकप्पा- जाव-झियायह। अहं णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयाख्वस्त अकालदोहलस्स मणोरहसंपत्ती भविस्सइ" ति कट्टु सेणियं रायं ताहिं इट्ठाहि... वग्गूहिं समासासेइ ॥ लए गं से सेगिए राया अभएणं कुमारेणं एवं वुले समाणे तु चित्तमामंदिए- जाव-हरिसवस विसप्पमापहियए अभयं कुमारं eters सम्माणेs, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy