________________
धम्मकहाणुओगे दुतीयो खंधो "एवमेयं देवाणुप्पिया! -जाव-जं गं तुम्भे वयह ति कट्ट तं सुमिणं सम्म पडिच्छइ", पडिच्छित्ता ते सुमिणपाए विपुलेणं असणपाण-खाइम- साइमेणं वत्थ-गंध-मल्लालंकारेण य सक्कारेइ सम्माणेई, सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पोतिदाणं वलयति, दलहत्ता पडिविसज्जेइ ॥
सेणिएण सुमिणपसंसा ३०१ तए णं से सेणिए राया सीहासणाओ अब्भुट्ठइ, अम्भुटुत्ता जेणेव धारिणी देवी, तेणेव उवागच्छइ, उवागच्छित्ता धारिणि देवि
एवं वयासी
"एवं खलु देवाणुप्पिए!...आरोग्ग-तुट्ठि-दोहाउय-कल्लाण-मंगल्ल-कारए णं तुमे देवि! सुमिणे ट्ठि" त्ति कटु भुज्जो-भुज्जो अणुवूहे ॥
धारिणीए दोहलो ३०२ तए णं सा धारिणी देवी सेणियस्स रणो अंतिए एयम? सोच्चा निसम्म हट्ठतुट्ठ-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया तं
सुमिणं सम्म पडिच्छति, पडिच्छित्ता जेणेव सए वासघरे तेणेव उवागच्छइ, उवागच्छित्ता व्हाया कयबलिकम्मा कय-कोउय-मंगलपायच्छित्ता विपुलाई भोगभोगाई भुंजमाणी विहरह।
तए णं तोसे धारिणीए देवीए दोसु मासेसु वीइक्कतेसु तइए मासे वट्टमाणे तस्स गन्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था--
"धण्णाओ णं ताओ अम्मयाओ, सपुष्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, कयपुण्णाओ णं ताओ अम्मयाओ, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओ, सुलद्धे णं तासि माणुस्सए जम्मजीवियफले, जाओ णं मेहेसु अम्भुग्गएसु अब्भुज्जएसु अब्भुण्णएसु अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएमु धंतधोय-रुप्पपट्ट-अंक-संख-चंद-कुंद-सालिपिट्ठरासिसमप्पभेसु चिकुर-हरियाल-भय-चंपग-सण-कोरेंट-सरिसव-पउमरयसमप्पभेसु लक्खारस-सरस-रत्तकिंसुय-जासुमण-रत्तबंधुजीवगजातिहिंगुलय-सरस-कुंकुम-उरभससरुहिर-इंदगोवग-समप्पभेसु बरहिण-नील-गुलिय-सुग-चासपिच्छ-भिगपत्त-सासग-नीलुप्पलनियर-नवसिरीसकुसुम-नवसद्दलसमप्पभेसु जच्चंजण-भिगभेय-रिट्ठग-भमरावलि-गवल-गुलिय-कज्जलसमप्पभेसु फुरंत-विज्जय-सगज्जिएसु वायवसविपुलगगण-चवलपरिसक्किरेसु, निम्मल-वरवारिधारा-पयलिय-पयंडमास्यसमाहय-समोत्थरंत-उवरुवरितुरियवासं पवासिएसु, धारा-पहकर-निबाय-निव्वावियमेइणितले हरियगगणकंचुए पल्लवियपायवगणेसु वल्लिबियाणेसु पसरिएसु उन्नएसु सोभग्गमुवगएसु वेभारगिरिप्पवाय-तड-कडगविमुक्केसु उज्झ रेसु, तुरियपहाविय-पट्टलोट्टफेणाउलं सकलसं जलं वहतीसु गिरिनदीसु सज्जज्जुणनीव-कुडय-कंदल-सिलिध-कलिएसु उववणेसु, मेहरसिय-हट्ठतुट्ठचिट्ठिय-हरिसवसपमुक्ककंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणिय-तरुणसहयरि-पणच्चिएसु नवसुरभि-सिलिध-कुडय-कंदल-कलंब-गंधद्धणि मुयंतेसु उववणेसु, परहुय-रुय-रिभिय-संकुलेसु उद्दाइंत-रत्तइंदगोवय-योवय-कारुण्णविलविसु ओणयतणमंडिएसु ददुरपयंपिएसु संपिडिय-दरिय-भमर-महुयरिपहकर-परिलितमत्त-छप्पय-कुसुमासवलोल-महुर-गुंजतदेसभाएसु उववणेसु, परिसामिय-चंद-सूर-गहगण-पणटुनक्खत्ततारगपहे इंदाउह-बद्धचिधपट्टम्मि अंबरतले उड्डीणबलागपंति-सोभंतमेहवंदे कारंडग-चक्कवाय-कलहंस-उस्सुयकरे संपत्त पाउसम्मि काले व्हायाओ कयबलिकम्माओ कय-कोउय-मंगल-पायच्छित्ताओ कि ते?' वरपायपत्तनेउर-मणिमेहल-हार-रइय-ओविय-कडगखुड्डय-विचित्तवरवलयथंभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगीओ, नासा-नीसासवाय-वोज्झं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणय-खचियंतकम्मं आगासफलिह-सरिसप्पभं अंसुयं पवरपरिहियाओ, दुगूलसुकुमालउत्तरिज्जाओ सव्वोउय-सुरभिकुसुम-पवरमल्लसोभियसिराओ कालागरुधूवधूवियाओ सिरी-समाणवेसाओ, सेयणय-गंधहत्थिरयणं दुरूढाओ समाणीओ, सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पभ-वइअवेरुलिय-विमलदंड-संख-कुंद-दगरयअमय-महि-य-फेणपुंजसन्निगासचउचामरवालबीजियंगोओ सेणिएणं रण्णा सद्धि हत्थिखंधवरगएणं पिट्ठओ-पिट्ठओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए-महया हयाणीएणं गयाणीएणं रहाणीएणं पायत्ताणीएणं-सविड्ढीए सव्वज्जुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिय-सह-सण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं मया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-मल्लरि-खरमुहि-हुडुक्क-मुरय-मुइंग-दुंदुहि निग्घोसनाइयरवेणं रायगिह नयरं सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु आसित्तसित्त-सुइय-सम्मज्जिओवलितं पंचवण्ण-सरस-सुरभिमुक्क-पुण्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-डझंत-सुरभि-मघमघेत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org