SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थ मेहकुमारसमणे अणेगवायाम-जोग्ग-बग्गण-वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपाहिं सुगंधवरतेल्लमादिएहि-जाव-अब्भंगेहि अन्भंगिए . समाणे ...--अवगय-परिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छद्द, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समत्तजालाभिरामे विचित्त-मणि-रयण-कोट्टिमतले रमणिज्जे पहाणमंडबंसि नाणामणिरयण-भत्तिचित्तंसि ण्हाणपीढंसि सुहनिसण्णे सुहोदएहि गंधोदएहि पुप्फोदएहि सुद्धोदएहि य पुणो पुणो कल्लाणगपवर-मज्जणविहीए मज्जिए तत्थ-कोउयसएहि बहुविहेहि कल्लाणग-पवर-मज्जणावसाणे पम्हल-सुकुमाल-गंधकासाइ-लहियंगे अहयसुमहग्घ-दूसरयण-सुसंवुए. . .-ससि व्व पियदसणे नरवई मज्जणघराओ पडिनिक्खमई, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, तेणेव उवागच्छइ, उवागच्छित्ता सोहासणवरगए पुरत्याभिमुहे सण्णिसणे ॥ तए णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवस्थ-पच्चुत्थुयाइं सिद्धत्थय-मंगलोक्यार-कयसंतिकम्माई रयावेइ, रयावेत्ता नाणामणिरतणमंडियं...सुमउयं धारिणीए देवीए भद्दासणं रयावेइ, रयावेत्ता कोडुंबियपुरिसे सहावेइ, सद्दावेत्ता एवं वयासी-- "खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह, सद्दावेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह ॥" तए णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठ-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया करयल-परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं देवो! तह त्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति, पडिनिक्खमेत्ता रायगिहस्स नगरस्स मझमज्झणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति, उवागच्छित्ता सुमिणपाढए सद्दावेति ॥ सेणिएण सुमिणफल-पुच्छा २९८ तए णं ते सुमिणपाढगा सेणियस्स रण्णो कोडुबियपुरिसेहि सद्दाविया समाणा हद्वतुट्ठ-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया पहाया कयबलिकम्मा. . . सएहि-सएहि गेहेहितो पडिनिक्खमंति, पडिनिक्खमित्ता रायगिहस्स नगरस्स मज्झमज्झणं जेणेव सेणियस्स भवणवडेंसगदुवारे, तेणेव उवागच्छंति, उवागच्छित्ता एगयओ मिलंति, मिलित्ता सेणियस्स रण्णो भवणवडेंसगदुवारेणं अणुप्पविसंति, अणुप्पविसित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव सेणिए राया, तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धाति, सेणिएणं रण्णा अच्चिय-वंदिय 'पूइय-माणिय-सक्कारिय-सम्माणिया समाणा पत्तयं-पत्तयं पुत्वन्नत्थेसु भद्दासणेसु निसीयंति ।। तए णं से सेणिए राया जवणियंतरियं धारिणि देवि ठवेइ, ठवेत्ता पुप्फफल-पडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वयासी'एवं खलु देवागुप्पिया ! धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि-जाव-महासुमिणं पासित्ताणं पडिबुद्धा । तं एयस्स णं देवाणुप्पिया ! उरालस्स-जाव-सस्सिरीयस्स महासुमिणस्स के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥" सुमिणफल-कहणं २९९ तए णं ते सुमिणपाढगा सेणियस्स रण्णो अंतिए एयम8 सोच्चा निसम्म हट्ठतुट्ठ-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया तं सुमिणं सम्मं ओगिण्हंति ओगिण्हित्ता ईहं अणुप्पविसति, अणुप्पविसित्ता अण्णमण्णेण सद्धि संचालति, संचालेत्ता तस्स सुमिणस्स लट्ठा पुच्छियट्ठा गहियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा-उच्चारेमाणा एवं वयासी"... इमे य सामी ! धारिणीए देवीए एगे महासुमिणे दिटु, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिटु-जावआरोग्य-तुट्ठि-दीहाउय-कल्लाण-मंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिट्ठ । अत्थलाभो सामी ! पुत्तलाभो सामी ! रज्ज-लाभो सामी ! भोगलाभो सामी! सोक्खलाभो सामी! एवं खलु सामी! धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं-जावदारगं पयाहिइ। से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिण्ण-विपुलबलवाहणे रज्जवई राया भविस्सइ, अणगारे बा भावियप्पा । तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिट्ठ-जाव-आरोग्ग-तुढ़ि-दीहा उय-कल्लाण-मंगल्लकारए णं सामी ! धारणीए देवीए सुमिणे दि?" त्ति कटु भुज्जो-भुज्जो अणुव्हेति ॥ सुमिणपाढग-विसज्जणं ३०० तए णं से सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयम? सोच्चा निसम्म हट्ठतुट्ठ-चित्तमाणंदिए-जाव-हरिसवस-विसप्पमाणहियए करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं बयासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy