________________
धम्मकहाणुओगे दुतीओ खंधो
गंधुद्ध याभिरामे सुगंधवरगंधिए गंधवट्टिभूए मणिकिरण-पणासियंधयारे, किंबहुणा ? जुइगुणेहि सुरवरविमाण-विडंबियवरघरए, तंसि तारिसंगसि सयणिज्जंसि-जाव-पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणीएग महं सत्तुस्सेहं रययकूड-सन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा। सेणियस्स सुमिणनिवेदणं तए णं सा धारिणी देवी अयमेयारूवं उरालं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठ-चित्तमाणंदिया-जाव-अविलंबियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ, उवागच्छित्ता सेणियं रायं ताहिं इट्राहि-जाव-गिराहि संलवमाणी-संलवमाणी पडिबोहेइ, पडिबोहेत्ता सेणिएणं रण्णा अन्भणुण्णाया समाणी नाणा-मणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु सेणियं रायं एवं बयासी-- "एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए-जाव-नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा--तं एयस्स णं देवाणुप्पिया! उरालस्स-जाव-सुमिणस्स के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ?"
२९४
सेणिएण सुमिणमहिम-निदंसणं २९५ तए णं से सेणिए राया धारिणीए देवीए अंतिए एयम? सोच्चा निसम्म हट्टतुट्ठचित्तमाणदिए पोइमणे परमसोमणस्सिए हरिसवस
विसप्पमाणहियए धाराहयनीवसुरभिकुसुम-चुंचुमालइयतणू ऊसवियरोमकूवे तं सुमिणं ओगिण्हइ, ओगिण्हित्ता ईहं पविसइ, पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ, करेत्ता धारिणि देवि ताहि इट्ठाहि-जाव-वहि अणुवूहमाणे-अणुवूहमाणे एवं वयासी"उराले णं. तुमे देवाणुप्पिए ! सुमिणे विट्ठ-जाव- अत्थलाभो ते देवाणुप्पिए! पुत्तलाभो ते देवाणुप्पिए! रज्जलाभो ते देवाणुप्पिए! भोग-सोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुम देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइक्कताणं अम्हं कुलकेउ-जाव-सुरूवं दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिण्ण-विपुलबलवाहणे रज्जवई राया भविस्सइ। तं उराले णं तुमे देवाणुप्पिए! सुमिणे विट्ठ -जाव- आरोग्ग-तुट्ठि-दोहाउय-कल्लाण-मंगल्लकारए णं तुमे देवि ! सुमिणे दि?" ति कट्ठ भुज्जो-भुज्जो अणुवहेइ।
धारिणीए सुमिणजागरिया २९६ तए णं सा धारिणी देवी सेणिएणं रण्णा एवं बुत्ता समाणी हट्टतुट-चित्तमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया करयल
परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी"एवमेयं देवाणुप्पिया! ...-जाव-सच्चे गं एसम? जं तुम्भे वयह" ति कटु तं सुमिणं सम्म पडिच्छइ, पडिच्छित्ता सेणिएणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणगरयण-भत्तिचित्ताओ भद्दासणाओ अम्भुटुइ, अन्भुठेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयंसि सयणिज्जंसि निसीयइ, निसीइत्ता एवं वयासो-- "मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अण्णेहि पावसुमिणेहि पडिहम्मिहि" त्ति कटु देवय-गुरुजणसंबद्धाहि पसत्याहिं धम्मियाहिं कहाहि सुमिणजागरियं पडिजागरमाणी-पडिजागरमाणी विहरइ ॥
सुमिणपाढग-निमंतणं २९७ तए णं से सेणिए राया पच्चूसकालसमयंसि कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी--
"खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्म... गंधवट्टिभूयं करेह, कारवेह य एयमाणत्तियं पच्चप्पिणह ॥" तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठ-चित्तमाणंदिया-जाव-तमाणत्तियं पच्चप्पिणंति ॥ तए णं से सेणिए राया -जाव- जेणेव अट्टणसाला, तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org