SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ६८ "बाले सिताब तुमं पुत्ता ! असंबुद्धे, किं णं तुमं जाणसि धम्मं ?" तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी -- " एवं खलु अहं अम्मयाओ ! जं चेव जाणामि तं चैव न जाणामि, जं चेव न जाणामि तं चैव जाणामि ।।" तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी- "कहं णं तुमं पुत्ता ! जं चेव जाणसि तं चैव न जाणसि ? जं चेव न जाणसि तं चैव जागसि ? " तए णं से अइमुले कुमारे अम्मापियरो एवं बयासी -- 7 " जाणामि अहं अम्मयाओ! जहा जाएणं अवस्स मरियध्वं न जाणामि अहं अम्मयाओ ! काहे वा कहि वा कहं वा किय चिरेण वा ? न जाणामि गं अम्मयाओ! केहि कम्बापपणेहिं जीवा नेरइय-तिरिषखजोणिय-मनुस्स-देवे उपवनंति जानामि णं अम्बयाओ ! जहा सहि कम्माययहि जीवा रय-तिरिवाजो नियमणुस्स देवंसु उवयति । एवं खलु अहं अम्मयाओ ? जं चैव जाणामि तं चैव न जाणामि, जं चेव न जाणामि तं चैव जाणामि । तं इच्छामि गं अम्मयामी ! तुमेहि अन्माए-जाव-पव्वलए ।।" धम्मकहाणुओगे वृतीयो बंधो तए से अहमु कुमारं अम्माप जाहे नो संचाएं बहू आघवणाहि व पण्णवाहिय सगवगाहि व विवाह प आत्तिए या पणवित्तए वा सम्पवित्तए वा विनवित्तए वा ताहे अकामकाई बेव असं कुमारं एवं बयासी- "तं इच्छामो ते जाया ! एगदिवसमवि रायसिरिं पासेत्तए । " लए गं से अहमुत्ते कुमारे अम्मापितवयणमण्यमाणे तुमिणीए संचिड अभिनेओ जहा महत्वलास नियमणं जाय-सामा माइयाई एक्कारस अंगाई अहिरन । अंत० ० ६ अ० १५ । समणअइमुत्त गकुमारस्स कीलणं २८८ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अहमुत्ते नामं कुमार-समणे पगइभद्दए पगइउवसंते पगइपयणुकोहमाणमायाली में मिउमद्दयसंपन्ने अल्लीणे विणीए । तए णं से अइमुत्ते कुमार-समणे अण्णया कयाइ महावुट्ठिकार्यसि निवयमाणंसि कक्खपडिग्गह- रयहरणमायाए बहिया संपट्टिए विहाराए ॥ तए णं से अइमुत्ते कुमार-समणे वाहयं वहमाणं पासइ, पासित्ता मट्टियाए पालि बंधइ, बंधिता णाविया मे, णाविया मे नाविओ विव णावमयं पडिग्गहगं उदगंसि पव्वाहमाणे- पव्वाहमाणे अभिरमइ । तं च थेरा अद्दक्खु । जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता एवं वदासी- "एवं खलु देवानुपिवानं अंतेवासी असे नामं कुमार-समणे, से णं भंते अमुले कुमार-समने कतिहि ति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणं अंतं करेहिति ?" २८९ 'अज्जो ति !' समणे भगवं महावीरे ते थेरे एवं वयासी- "एवं खलु अनो ! ममं अंतेवासी अमुले नाम कुमार-समणे पगह भए- जाव-विनीए से भयग्यहणं सिविझहिति जाव अंत करेहिति तं मा णं अम्लो तुम अमुर्त कुमार-सम मरण तुम्भे गं देवाविया ! अदमुत्तं कुमार-समणं अगिलाए संगिष्टह, अगिलाए उनिहरु वेयावडियं करेह । अइमुत्ते णं कुमार-समणे अंतकरे, चेव, अंतिमसरीरिए चेव ॥" Jain Education International तए णं ते थेरा भगवंतो समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, अइमुत्तं कुमारसम अविताए संविहंति अगिलाए उवगिरहंत, अगिलाए भत्तेगं पागेणं बिग पावहियं करेति ॥ बहूई वासाई सामण्णपरियागं पाउणइ, गुणरयणं तवोकम्मं जाव विपुले सिद्धे ॥ , For Private & Personal Use Only अहम कुमार-समणे इमेणं सेव हीले निवह विवह अब अगिलाए भत्तेर्ण पाणे दिए भग० स० ५ उ० ४ । अंत [० ० ६ अ० १५ । www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy