SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ महावीरतित्थे अइमुत्तए कुमारसमणे तए णं भगवं गोयमे पोलासपुरे नयरे उच्च-नीय-मजिसमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीईवयइ॥ तए णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए भगवं गोयमं एवं वयासी-- "के णं भंते ! तुन्भे? किं वा अडह ?" तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी-- "अम्हे णं देवाणुप्पिया! समणा निग्गंथा इरियासमिया-जाव-गुत्तबंभयारी उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडामो॥" तए णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासी"एह णं भंते ! तुम्भे जा णं अहं तुब्भं भिक्खं दवावेमि" त्ति कटु भगवं गोयमं अंगुलीए गेण्हइ, गेण्हित्ता जेणेव सए गिहे तेणेव उवागए। तए णं सा सिरिदेवी भगवं गोयम एज्जमाणं पासइ, पासित्ता हट्टतुट्ठा आसणाओ अब्भुढेइ, अब्भुट्ठत्ता जेणेव भगवं गोयमे तेणेव उवागया। भगवं गोयमं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असण-पाणखाइम-साइमेणं पडिलाभेइ, पडिलाभेत्ता पडिविसज्जेइ।। तए णं से अइमुत्ते कुमारे भगवं गोयम एवं बयासी-- “कहि णं भंते ! तुम्भे परिवसह ?" तए णं से भगवं गोयमे अइमुत्तं कुमारं एवं बयासी-- "एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे आइगरे -जाव-सिद्धिगइनामधेनं ठाणं संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ। तत्थ गं अम्हे परिवसामो ॥" अइमुत्तकुमारस्स पव्वज्जा २८७ तए णं से अइमुत्ते कुमारे भगवं गोयम एवं वयासी-- "गच्छामि गं भंते ! अहं तुहि सद्धि समणं भगवं महावीरं पायवंदए।" "अहासुहं देवाणुप्पिया! मा पडिबंध करेहि ॥" । तए णं से अइमुत्ते कुमारे भगवया गोयमेणं सद्धि जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता बंदइ-जाव-पज्जुवासइ ।। तए णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागए, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमेइ, पडिक्कमेत्ता एसणमणेसणं आलोएइ, आलोएत्ता भत्तपाणं पडिदंसेइ, पडिदंसेत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरई॥ तए णं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स तोसे य महइमहालियाए परिसाए मनगए विचित्तं धम्ममाइक्खइ ॥ तए णं से अइमुत्ते कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुट्टे एवं वयासी-- "सहहामि णं भंते ! निगंथं पावयणं-जाव-जं नवरं-देवाणुप्पिया! अम्मापियरो आपुच्छामि तए णं अहं देवाणुप्पियाणं अंतिए -जाव-पव्वयामि।" अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि ॥ तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए-जाव-इच्छामि णं अम्मयाओ! तुम्भेहि अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पब्वइत्तए । तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं बयासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy