SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो अगस्स उत्तरं एवं ण मिज्जंति ण संसरंति ण माहणा खत्तिय-वेस-पेसा। कोडा य पक्खी सरीसिवा य जरा य सव्वे तह देवलोगा ॥४८॥ लोगं अयाणित्तिह केवलेण कहिति जे धम्ममजाणमाणा। णासेंति अप्पाण परं च णट्ठा संसार घोरम्मि अणोरपारे ॥४९॥ लोगं विजाणंतिह केवलेणं पुण्णण णाणेण समाहिजुत्ता। धम्म समत्तं च कहिति जे उ तारेंति अप्पाण परं च तिण्णा ॥५०॥ जे गरहियं ठाणमिहावसंति जे यावि लोए चरणोववेया। उदाहडं तं तु समं मईए अहाउसो विप्परियासमेव ॥५१॥ हत्थितावसाणं साभिप्पाय-निरूवणं २८३ संवच्छरेणावि य एगमेगं बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टयाए वासं वयं वित्ति पकप्पयामो ॥५२॥ अगस्स उत्तर-पदं संवच्छरेणावि य एगमेगं पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा सिया य थोवं गिहिणो वि तम्हा ॥५३॥ संवच्छरेणावि य एगमेगं पाणं हणंते समणव्वते ऊ। आयाहिए से पुरिसे अणज्जे ण तारिसं केवलिणो भणंति ॥५४॥ बुद्धस्स आणाए इमं समाहि अस्सि सुठिच्चा तिविहेण ताई । तरिउं समुदं व महाभवोघं आयाणवं धम्ममुदाहरेज्जासि ॥५५॥ --त्ति बेमि ॥ सूय. सु. २ अ०६। १६. महावीरतित्थे अइमुत्तए कुमारसमणे पोलासपुररण्णो अइमुत्तकुमारो २८४ तेणं कालेणं तेणं समएणं पोलासपुरे नगरे । सिरिवणे उज्जाणे ।। तत्थ णं पोलासपुरे नयरे विजये नामं राया होत्था ।। तस्स णं विजयस्स रण्णो सिरी नामं देवी होत्था--वण्णओ। तस्स णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तए अतिमुत्ते नाम कुमारे होत्था--सूमालपाणिपाए । २८५ गोयमस्स भिक्खायरिया तेणं कालेणं तेणं समएणं समणे भगवं महावीरे-जाव-सिरिवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जे? अंतेवासी इंदभूती अणगारे जाव-पोलासपुरे नयरे उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ २८६ गोयम-अइमुत्तकुमार-संवादो इमं च णं अइमुत्ते कुमारे हाए-जाव-सव्वालंकारविभूसिए बहहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धि संपरिवुडे साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव इंदट्ठाणे तेणेव उवागए । तेहिं बहूहिं दारएहि य संपरिबुडे अभिरममाणे-अभिरममाणे विहरइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy