SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ बालतवस्ती मोरियपुत्ते तामली अणगारे ताए उक्किट्ठाए जाव-: य- जेणेव भारहे वासे जेणेव तामलित्ती नयरी जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति, वामे पाए संबंधति ततो मुनिति तामलितीए नगरीए सिंघाडग-तिग-बक्क-बच्चर-बउम्मूह-महापह-पहेतु आकड-विड करेमाणा, महया-महया सद्देणं उग्घोसेमाणा - उग्घोसेमाणा एवं वयासि केस णं भो ! से तामली बालतवस्ती सयंगहियलिंगे पाणामाए पव्वज्जाए पव्वइए ? केस णं से ईसाणे कप्पे ईसाणे देविंदे देवराया ? तिक तामलिस्स वालवस्थिस्सा सरीरयं हीलति नियंतित रहत अयमणंति सति तालेति परिबर्हति पचति आक विट करेंति, होलेत्ता निंदित्ता खिसित्ता गरहित्ता अवमण्णेत्ता तज्जेत्ता तालेत्ता परिवहेत्ता पबेहेत्ता आकड्ढ - विर्काड्ढ करेत्ता एगंते एडंति, एडित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया ।। तामलिसरीरस्स होलणं गच्चा ईसाणिन्देण बलिचंचारायहाणिस्स वहणं २७२ तए णं ते ईसाणकप्पवासी बहवे वैमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहि बहूहि असुरकुमारेहि देवेहि देवीहि य तामलिस बालचरिसरस सरीरवं होलिज्माणं निविनमाणं खिसिज्जमानं गरहियमाणं अवमजमार्ग तन्निमाणं तालेज्नमाणं परियमाणं पञ्चनिमार्ण आकवि कोरमाणं पासंति, पासिता आसुस्ता- जाव- मिसिमिसेमाना जेणेव ईसा देविदे देवराया तेणेव उवागच्छति, उनागहिता करपलपरिग्नहिये उसनहं सिरसावतं मत्याए अंजलि कट जाए जिणं बद्धाति, वद्धावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाय कप्पे दत्ताए उबवणेपासेला आसुस्ता जाएगंले एति, एडेला जामेव दिसि पाठभूया तामेव विसि पगिया ॥ तए णं ईसाणे देविदे देवराया तेसि ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमट्ठे सोच्चा निसम्म आसुरुते जायमिसमिसेमाणे सत्येव सज्जवरगए तिवलिय भिड निवाले साह बलिचंचारामहाणि अहे सपविखं सपदिसि समभिलोए । तए णं सा बलिचंचा रायहाणी ईसाणेणं देविदेणं देवरण्णा अहे सर्पाक्ख सपडिदिसि समभिलोइया समाणी तेणं दिव्वप्यभावेणं इंगालब्भूया मुम्मुरन्भूया छारियन्भूया तत्तकवेल्लकब्भूया तत्ता समजोइन्भूया जाया यावि होत्या ॥ असुरकुमारदेवेहि ईसाणिभ्यपत्थणं खमायणं व २७३ तए णं ते बलिचारायहाणिवायव्यवा महवे असुरकुमारा देवा व देवीओ यतं बलिचंचं रामहाणि इंगालम्भूयं जाव- समजोइग्नू पासंति, पासिता भोआ तत्था तसिआ उत्विग्गा संजायभया सव्वओ समंता आधावेंति परिधावेंति, आधावेत्ता परिधावेत्ता अण्णमण्णस्स कार्य समतुरंगेमाणा समतुरंमाणा चिट्ठति ।। तणं ते बलिचंचारापहानिवत्थामा महये अमरकुमारा देवा य देवीओ य ईसा देवि देवरायं परिकुवियं जाणिला ईसाणस्म देविंदस्स देवरण्णो तं दिव्वं देविड्ढि दिव्वं देवज्जुइ दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सर्पाक्ख सर्पाडिदिसं ठिच्चा करपलपरिग्गहियं बसनहं सिरसावत्तं मत्थए अंजलि कट्टु जएन बिजणं वद्धावेति वढावेला एवं वयासी अहो! देवापिए दिव्या देविदो दिव्या देवजुई दिव्ये देवाणुभावे सई यस अभिसमण्णागए संदिट्ठा णं देवागुप्पियाणं दिव्या देविको दिव्या देवन्तु दिवे देवाणुभावे लई पले अभिसमयागए, तं खामेमो णं देवागुप्पिया! खमंतु गं देवानुपिया ! संतुमरिहंति णं देवागुपिया! गाइ भुल्नो एवं करणयाए ति कट्टु एयमट्ठे सम्मं चिगएवं भुज्जो - भुज्जो खामेति ॥ तदणंतरं असुरकुमारा ईसाणिन्दस्स आणाए ठिया जाया ६३ २७४ लए गं से ईसा देविदे देवराया तेहि वतिचंचारायहाणिवत्थव्यएहि बहूहि असुरकुमारेहि देहि देवीहि य एयम सम्मं विगएवं भुमो-जो खामिते समाणे तं दिव्यं देविडि-नाव-तेवलेस्सं पडिसाहर तप्पभिति चणं गोयना ते बतिचंचारायहाणिवत्यव्यया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविदं देवरायं आढंति परियागंति सक्कारैति सम्मार्णेति कल्लाणं मंगलं देवयं चेइयं विणणं पवासंति, ईसागस्स य देविंदस्स देवरम्यो आगा- उबवायवयण-निसे चिट्ठति । एवं खल गोधमा ! ईसामेण देविदेण देवरष्णा सा दिव्या देवडी दिव्या देवजुई दिवे देवाणुभावे लई पत्ते अभिसमयागए । ईसाणिन्दस्स ठिई महाविदेहे सिद्धी य २७५ ईसाणस्स णं भंते! देविंदस्स देवरण्णो केवतियं कालं ठिई पण्णत्ता ? गोयमा ! सातिरेगाई दो सागरोवमाई ठिई पण्णत्ता ।। ईसाणे णं भंते ! देविदे देवराया ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गच्छहिति ? कहि यज्जिहति ? गोयमा ! महाविदेहे मासे सिज्झिहिति बुझिहति मुचहिति सव्ययुक्खाणं अंतं काहिति ॥ भग० स० ३, उ० १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy