SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो णियत्तणिय-मंडलं आलिहिता संलेहणा-असणा-भूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित्तए" त्ति कटु एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते तामलित्तीए नगरीए दिट्ठाभट्ठे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छइ, आपुच्छित्ता तामलित्तीए नयरीए मझमझेणं निग्गच्छइ, निग्गच्छित्ता पादुग-कुंडिय-मादीयं उवगरणं दारुमयं च पडिग्गहगं एगते एडेइ, एडेत्ता तामलित्तीए नगरीए उत्तरपुरथिमे दिसिभाए णियत्तणिय-मंडलं आलिहइ, आलिहिता संलेहणाशसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे ॥ बलिचंचारायहाणिवत्थव्वअसुरकुमारदेवेहिं इन्दत्थं पत्थणा तामलिणा अनियाणकरणं च तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अजिंदा अपुरोहिया यावि होत्था । तएणं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य तामलिं बालतवस्सिं ओहिणा आभोएंति, आभोएत्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासि"एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अणिदा अपुरोहिया, अम्हे य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, अयं च णं देवाणुप्पिया! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरत्थिमे दिसिभागे नियत्तणिय-मंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवणे, तं सेयं खलु देवाणुप्पिया! अम्हं तालि बालतस्सि बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए" त्ति कट्ट अण्णमण्णस्स अंतिए एयमट्टपडिसुणेति, पडिसुणेत्ता बलिचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छंति, निग्गच्छित्ता जेणेव यागदे उप्पायपव्वए तेणेव उवागच्छंति, उवागच्छित्ता वेउव्वियसमुग्घाएणं समोहण्णंति, समोहणित्ता-जाव-उत्तरवेउब्वियाई रूवाई विकुवंति विकुन्वित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सोहाए सिग्याए उद्ध्याए दिव्वाए देवगईए तिरियं असंखेज्जाणं दीवसमुद्दाणं मझमज्झणं वीईवयमाणा वीईवयमाणा-जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेब तामलित्ती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति, उवागच्छित्ता तामलिस्स बालतवस्सिस्स उप्पि सपक्खि सपडिदिसि ठिच्चा दिव्वं देविड्ढि दिव्वं देवज्जुति दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेंति, उवदंसेत्ता तालि बालतर्वास्स तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासीएवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो। अम्हण्णं देवाणुप्पिया! बलिचंचा रायहाणी अणिदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया ! बलिचंचं रायहाणि आढाह परियाणह सुमरह, अह्र बंधह, निदाणं पकरेह, ठितिपकप्पं पकरेह, तए णं तुम्भे कालमासे कालं किच्चा बलिचंचाए रायहाणीए उववज्जिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तएणं तुम्भे अम्हेहिं सद्धि दिव्वाई भोगभोगाई भुंजमाणा विहरिस्सह ॥ तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वएहि बहूहि असुरकुमारहिं देवेहि देवीहि य एवं वुत्ते समाणे एयमझें नो आढाइ, नो परियाणेइ, तुसिणीए संचिइ । तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तालि मोरियपुत्तं दोच्चं पि तच्चं पि तिक्खुत्तो आयाहिण-पया हिणं करेंति-जाव-अम्हं च णं देवाणुप्पिया! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया! इंदाहीणा इंदाहिट्ठिा इंदाहीण-कज्जा, तं तुब्भेणं देवाणुप्पिया! बलिचंचं रायहाणि आढाह परियाणह सुमरह, अटुं बंधह, निदाणं पकरेह, ठितिपकप्पं पकरेह-जाव-बोच्चं पि तच्चं पि एवं वृत्त समाणे एयमझें नो आढाइ, नो परियाणेद, तुसिणीए संचिट्ठइ ॥ तए गं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइज्जमाणा अपरियाणिज्जमाणा जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तामलिस्स ईसाणिन्दत्तण उववाओ २६९ तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिदे अपुरोहिए यावि होत्था ॥ तए णं से तामली बालतवस्सी बहुपडिपुण्णाई सट्टि वाससहस्साई परियागं पाउणित्ता, दोमासियाए संलेहणाए अत्ताणं झूसित्ता, सवीस भत्तसयं अणसणाए छेदित्ता कालकासे कालं किच्चा ईसाण कप्पे ईसाणवडेंसए विमाणे उववायसभाए देबसयणिज्जंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए ईसाणदेविंदविरहियकालसमयंसि ईसाणदेविदत्ताए उववणे ॥ २७० तए णं से ईसाणे देविदे देवराया अहुणोववण्णे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा-आहारपज्जत्तीए-जाव-भासा-मण पज्जत्तीए॥ ईसाणिन्दत्तं णच्चा असुरकुमारदेवाणं रोसो तामलिसरीरहीलणं च २७१ तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तालि बालतस्सि कालगतं जाणित्ता, ईसाणे य कप्पे देविंद ताए उववण्णं पासित्ता आसुरुत्ता रुट्टा कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाए रायहाणीए मझमज्झेणं निग्गच्छंति, निग्गच्छित्ता देवाणुप्पिया ! बाबालचचं रायहाणि आढा परियाणेइ, तुसिणीप सरावासणा अणाढा २६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy