________________
नमिरायरिसी
२४४ तेणं कालेणं तेणं समएणं थेरागमणं। जियसत्तू राया धम्म सोच्चा निसम्म एवं वयासी--जं नवरं--देवाणुप्पिया ! सुबुद्धि अमच्चं
आमंतेमि, जेटुपुत्तं रज्जे ठावेमि, तए णं तुब्भणं अंतिए मुंडे भवित्ताणं अगाराओ अणगारियं पव्वयामि । अहासुहं देवाणुप्पिया ! तए णं जियसत्तू राया जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबुद्धि सद्दावेइ, सद्दावेत्ता एवं वयासी--एवं खलु मए थेराणं अंतिए धम्मे निसंते-जाव-पव्वयामि। तुम णं किं करेसि? तए णं सुबुद्धी जियसत्तुं रायं एवं वयासी-जइ णं तुन्भे देवाणुप्पिया ! संसारभउव्विग्गा-जाव-पव्वयह, अम्हं णं देवाणुप्पिया ! के अण्ण आहारे वा आलंबे वा? अहं पि य णं देवाणुप्पिया! संसारभउब्विग्गे-जाव-पव्वयामि। तं जइ णं देवाणुप्पिया ! -जाव-पव्वाहि । गच्छह णं देवाणु प्पिया ! जेट्टपुत्तं कुटुंबे ठावेहि, ठावेत्ता पुरिससहस्सवाहिणि सीयं दुरुहित्ता णं ममं अंतिए पाउब्भवाहि । सो वि तहेव पाउब्भवउ । तए णं जियसत्तू राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी''गच्छह णं तुब्भे देवाणुप्पिया! अदोणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह।" ते वि तहेव उवट्ठवेंति-जाव-अभिसिंचति -जाव
पन्वइए॥ २४५ तए णं जियसत्त रायरिसी एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता, बहूणि वासाणि सामण्णपरियागं पाउणइ पाउणित्ता, मासियाए
संलेहणाए अत्ताणं झूसित्ता-जाव-सिद्धे॥ तए णं सुबुद्धी एक्कारस अंगाई अहिज्जित्ता, बहूणि वासाणि सामण्णपरियागं पाउणित्ता, मासियाए संलेहणाए अत्ताणं झूसित्ता -जाव-सव्वदुक्खप्पहीणे॥
वृत्तिकृता समुद्धता निगमनगाथा २४६ मिच्छत्त-मोहियमणा, पावपसत्ता वि पाणिणो विगुणा । फरिहोदगं व गुणिणो, हवंति वरगुरुपसायाओ ॥१॥
णायाधम्मकहाओ सु. १ अ. १२
१५. नमिरायरिसी
मिहिलाए राया नमी तस्स य अभिनिक्खमणं २४७ चइऊण देवलोगाओ, उववन्नो माणुसंमि लोगंमि। उवसंत-मोहणिज्जो, सरई पोराणियं जाई॥१॥
जाइं सरित्तु भयवं, सह-संबुद्धो अणुत्तरे धम्मे। पुत्तं ठवित्तु रज्जे, अभिणिक्खमई नमी राया ॥२॥ सो देवलोगसरिसे अंतेउर-वरगओ वरे भोए। भुंजित्तु नमी राया, बुद्धो भोगे परिच्चयइ ॥३॥ मिहिलं सपुर-जणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खंतो, एगंतमहिट्टिओ भयवं ॥४॥ कोलाहलगम्भूयं, आसी मिहिलाए पध्वयंतंमि। तइया रायरिसिमि, नर्मिमि अभिणिक्खमंतंमि॥५॥
२४८
सक्केण सह नमिरायरिसिणो संवादो
अब्भुट्टियं रायरिसि, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बबी ॥६॥ (१) किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुब्वंति दारुणा सद्दा, पासाएसु गिहेसु य॥७॥
एयमट्ठं निसामित्ता, हेऊ-कारण-चोइओ। तओ नमो रायरिसी, देविदं इणमब्बवी॥८॥ मिहिलाए चेइए बच्छे, सीयच्छाए मणोरमे। पत्त-पुप्फ-फलोबेए, बहूणं बहुगुणे सया ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org