SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो २२२ पासतित्थे सुपइट्ठो अणगारो वड्ढमाणसमोसरणे सूरेण नट्टविही २१९ तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे । गुणसिलए चेइए। सेणिए राया। समोसरणं । जहा चन्दो तहा सूरो वि आगओ, -जाव-नट्टविहि उवदंसित्ता पडिगओ। सूरस्स पुत्वभवो २२० पुन्वभवपुच्छा । सावत्थी नयरी । सुपइ8 नाम गाहावई होत्था अड्ढे-जाव-अपरिभूए जहेव अङ्गई-जाव - विहरइ । पासो समोसढो, जहा अङ्गई तहेव पव्वइए, तहेव विराहियसामण्णे-जाव-महाविदेहे वासे सिज्झिहिइ-जाव-अन्तं करेहिइ ॥ पुष्फि० उवं० ३, अ० २। पुण्णभद्दे अणगारे पुण्णभद्ददेवेण वड्ढमाण-परिसाए नट्टविही २२१ तेणं कालेणं तेणं समयेणं रायगिहे नाम नयरे । गुणसिलए चेइए। सेणिए राया। सामी समोसरिए । परिसा निग्गया । तेणं कालेणं तेणं समयेणं पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुण्णभदंसि सीहासणंसि चहि सामाणियसाहस्सीहिं, जहा सूरियाभो - जाव-बत्तीसइविहं नट्टविहिं उवदंसित्ता जामेव दिसि पाउब्भूए तामेव दिसि पडिगए । कूडागारसाला। पुण्णभद्ददेवस्स पुव्वभवो पुन्वभवपुच्छा। "एवं खलु गोयमा ! - तेणं कालेणं तेणं समयेणं इहेव जम्बुद्दीवे दीवे भारहे वासे मणिवइया नामं नयरी होत्था रिद्धस्थिमियसमिद्धा-जाव-वण्णओ । चन्दो राया। ताराइणे चेइए। तत्थ णं मणिवइयाए नयरीए पुण्णभद्दे नाम गाहावई परिवसइ अड्ढे-जाव-अपरिभूए। तेणं कालेणं तेणं समयेणं थेरा भगवन्तो जाइसंपन्ना-जाव-जीवियासमरणभयविप्पमुक्का बहुस्सुया बहुपरिवारा पुब्वाणुपुद्वि-जाव-समोसढा । परिसा निग्गया । तए णं से पुण्णभद्दे गाहावई इमीसे कहाए लट्ठ, हट्ठ-जाव-जहा पण्णत्तीए गङ्गदत्ते, तहेव निग्गच्छइ-जाव-निक्खन्लो-जावगुत्तबम्भयारी॥ तए णं से पुण्णभद्दे अणगारे थेराणं भगवन्ताणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाइं अहिज्जइ । अहिज्जित्ता बहूहि चउत्थछट्टम -जाव-भावित्ता बहूई वासाई सामण्णपरियायं पाउणइ। पाउणित्ता मासियाए संलेहणाए सद्धि भत्ताई अणसणाए छइत्ता आलोइय पडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमाणे उबवायसभाए देवसयणिज्जंसि-जाव-भासामणपज्जत्तीए । २२३ एवं खलु गोयमा ! पुण्णभद्देणं देवेणं सा दिव्वा देविड्ढी-जाव-अभिसमन्नागया"। पुण्णभद्दस्स णं भन्ते ! देवस्स केवइयं कालं ठिई पन्नत्ता? गोयमा ! दो सागरोवमाई ठिई पन्नत्ता। पुण्णभद्दे णं भन्ते ! देवे ताओ देवलोयाओ-जाव-कहि गच्छिहिइ, कहिं उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ-जाव-सव्वदुक्खाणं अन्तं काहिइ॥ पूप्फि० उ०३, अ०५। माणिभद्दे समणे माणिभद्ददेवेण वड्ढमाण-समोसरणे नट्टविही २२४ तेणं कालेणं तेणं समएणं रायगिहे नयरे। गुणसिलए चेइए। सेणिए राया। सामी समोसरिए ॥ तेणं कालेणं तेणं समयेणं माणिभद्दे देवे सभाए सुहम्माए माणिभदंसि सीहासणंसि चहि सामाणियसाहस्सीहि जहा पुण्णभद्दी तहेव आगमणं, नट्टविही । माणिभद्ददेवस्स पुन्वभव्वो २२५ पुवभवपुच्छा । मणिवइया नयरी, माणिभद्दे गाहावई, थेराणं अन्तिए पब्वज्जा, एक्कारस अङ्गाई अहिज्जइ, बहूई वासाई परियाओ, मासिया संलेहणा, सद्धि भत्ताई - माणिभद्दे विमाणे उववाओ, शे सागरोवमाई ठिई, महाविदेहे वासे सिज्झिहिइ-जाव-सव्वदुक्खाणमंतं काहिइ॥ पुष्फि० उवं० ३, अ०६। दत्ताई अण्णे अणगारा २२६ ७ एवं दत्ते, ८ सिवे, ९ बले, १० अणाढिए, सब्वे जहा पुण्णभद्दे देवे । सङ्केसि दो सागरोवमाई ठिई । विमाणा देवसरिसनामा । पुत्वभवे दत्ते चन्दणानामाए, सिवे महिलाए, बले हत्थिणपुरे नयरे, अणाढिए काकन्दीए। चेइयाई जहा संगहणीए॥ पुफ्फि० उवं० ३, अ०७-१० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy