SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ १३. पासतित्ये अंगई सुपइट्ठो पुण्णभद्दाई य गाहा १ चंदे, २. सूरे, ३ सुक्हे, ४. बहुपुत्तिय, ५. पुन्न, ६. माणिभद्दे य । ७. दत्ते, ८. सिवे, ९. बले या, १०. अणाढिए चैव बोद्धव्वे ॥१॥ २१५ ते काले तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया । तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया । चंदेण जोइसिंदेण वड्ढमाणसमवसरणे नट्टविही २१६ ते काणं तेणं समएणं चन्दे जोइसिन्दे जोइसराया चन्दवडसर विमाणे सभाए सुहम्माए चन्दंसि सीहासणंसि चह सामाणियसाहस्सीहि जाव- विहरइ । इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे पासइ, पासिता समणं भगवं महावीरं, जहा सूरिया, आभिओगिए देवे सद्दावेइ, सद्दावेत्ता - जाव-सुरिन्दाभिगमणजोग्गं करेत्ता तमाणत्तियं पञ्चप्पियन्ति । सुसरा घण्टा - जाव-विव्वणा। नवरं जाणविमाणं जोयणसहस्सवित्थिण्णं अद्धतेवट्टिजोयणसमूसियं, महिन्दजाओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स, जाव- आगओ । नट्टविही, तहेव पडिगओ । "भन्ते" त्ति भगवं गोयमे समणं भगवं० पुच्छा। सरीरं अणुपविट्ठा० कूडागारसाला, पुव्वभवो एवं खलु गोयमा ! - चंदस्स जोइसिंदस्स पुव्वभववण्णणे अंगइकहा २१७ तेणं फालेणं तेणं समएणं सावत्थी नामं नयरी होत्था । कोट्ठए चेइए। तत्थ णं सावत्थीए अङ्गर्ड नामं गाहावई होत्या अड्ढे -जाव अपरिभूए । तए णं से अई गाहावई सावत्थीए नयरीए बहूणं नगरनिगम जहा आणन्दो || तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए आइगरे, जहा महावीरो, नवस्सेहे सोलसेहि समण - साहस्सीहि अट्ठतीसाए अज्जिया - सहस्सेहि, जाव-कोट्टए समोसढे । परिसा निग्गया ।। तए णं से अई गाहावई इमीसे कहाए लट्ठ समाणे हट्ट जहा कत्तिओ सेट्टी तहा निग्गच्छइ जाव- पज्जुवासइ धम्मं सोच्चा निसम्म, जं नवरं, "देवाणुप्पिया ! जेट्टपुत्तं कुडुम्बे ठावेमि । तणं अहं देवाणुप्पियाणं- जाव- पव्वयामि" । जहा गङ्गदत्ते तहा पव्वए - जाव-गुत्तबम्भयारी ॥ तणं से अङ्गई अणगारे पासस्स अरहओ तहारूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिज्जर, अहिज्जित्ता बहूहि चउत्थ- जाव-भावेमाणे बहूइं वासाइं सामण्ण-परियागं पाउणइ । पाणित्ता अद्धमासियाए संलेहणाए तो भत्ताइं अणसणाए छेइत्ता विराहियसामण्णे कालमा से कालं किच्चा चन्दवडिस विमाणे उववाइयाए सभाए देवसयणिज्जंसि देवसन्तरिए चन्दे जोइसिन्दत्ताए ज्ववन्ने ॥ तए णं से चन्दे जोइसिन्दे जोइसराया अहुणोववस्त्रे समाणे पञ्चविहाए पत्तीए पज्जत्तीभावं गच्छइ, तं जहा - १. आहारपज्जत्तीए, २. सरीरपत्तीए, ३. इन्दियपज्जत्तीए ४. सासोसासपज्जत्तीए, ५. भासामणपज्जत्तीए ॥ चंदस्स ठिई, महाविदेहे सिद्धी य २१८ " चन्दस्स णं भन्ते ! जोइसिन्दस्स जोइसरन्नो के इयं कालं ठिई पन्नत्ता ?" "गोयमा ! पलिओवमं वासस्यसहस्सम भहियं । एवं खलु गोयमा ! चन्दस्स-जाव - जोइसरनो सा दिव्वा देविढी० ।" " चन्दे णं भन्ते ! जोइसिन्दे जोइसराया ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं चइत्ता कहि गच्छिवि, कहि ववज्जिहिति ?" "गोयमा ! महाविदेहे वासे सिज्झिहिद- जाव सव्वदुक्खाणमंतं काहिइ ।।" घ० क० ७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy