________________
४८
धम्मकहाणुओगे दुतीयो खंधो
२१४
गिरि रेवययं जंती, वासेणुल्ता उ अंतरा। वासंते अंधयारंमि, अंतो लयणस्स सा ठिया ॥३३॥ चीवराई विसारंती, जहा जायत्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठोय तीइ वि ॥३४॥ भीया य सा तर्हि दटुं, एगते संजयं तयं । बाहाहि काउ संगोल्फ, वेवमाणी निसीयई ॥३५॥ रहनेमीअह सो वि रायपुत्तो, समुद्दविजयंगओ । भीयं पवेवियं दटुं, इमं वक्कमुदाहरे ॥३६॥ 'रहनेमी' अहं भद्दे !, सुरूवे ! चारुहिणी !। ममं भयाहि सुयणु, न ते पीला भविस्सइ ॥३७॥ एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥३८॥ राइमई-- दळूण रहनेमि तं, भग्गुज्जोय-पराजियं । राईमई असंभंता, अप्पाणं संवरे तहि ॥३९॥ अह सा रायवरक त्रा, सुट्ठिया नियमव्वए। जाई कुलं च सौलं च रक्खमाणी तयं वए ॥४०॥ जइ सि रूवेण वेसमाणो, ललिएण नल-कबरो। तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो॥४१॥ पक्खंदे जलिअं जोई, धमकेउं दुरासयं । नेण्छंति बंतयं भोत्तं, कुले जाया अगंधणे ।। धिरत्थु तेजसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥४२॥ अहं च भोगरायस्स, तं च सि अंधगवहिणो। मा कुले गंधणा होमो, संजमं निहुओ चर ॥४३॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाइद्धो ब्व हढो, अद्विअप्पा भविस्ससि ॥४४॥' गोवालो भंडवालो वा, जहा तद्दव्वणिस्सरो। एवं अणिस्सरो तं पि, सामण्णम भविस्ससि ॥४५॥ कोहं माणं निगिहित्ता, मायं लोभं च सव्वसो । इंदियाई बसे काउं, अपाणं उवसंहरे ॥ रहनेमी-- तीसे सो वयणं सोच्चा, संजयाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥४६॥२ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावज्जीवं दढव्वओ ॥४७॥ उग्गं तवं चरित्ताणं, जाया बुण्णि वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धि पत्ता अणुत्तरं ॥४॥ एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विणियद्वृति भोगेसु, जहा सो पुरिसोत्तमो ॥४९॥3
त्ति बेमि ॥
उत्त० अ० २२ ।
१. दस० अ० २ गा० ६-९ २. दस० अ० २ गा० १० ३. दस० अ० २ गा० ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org