SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अरिटुममितित्थे थावच्चापुत्ते अण्णे य सुयस्स जणवयविहारो १९३ तए णं थावच्चापुत्ते सुयस्स अणगारसहस्सं सीसनाए वियरइ । तए णं थावच्चापुत्ते सोगंधियाओ नवरीओ नीलासोयाओ उउजाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता हिया जणवयविहार विहरइ। थावच्चापुत्तस्स परिनिव्वाणं १९४ तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि संपरिवुड़े जेणेव पुंडरीए पश्वए तेणेव उवागच्छइ, उवागच्छित्ता पुंडरीयं पव्वयं सणियं-सणियं दुरुहह, दुरुहित्ता मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं पडिलेहेइ, पडिलेहेत्ता-जाव-संलेहणा-भूसणा-भूसिए भत्तपाण-पडियाइक्खिए पाओवगमणं णुवन्ने । तए णं से थावच्चापुत्ते बहूणि वासाणि सामण्णपरियागं पाउणित्ता, मासियाए सलेहणाए अत्ताणं मूसित्ता, सट्टि भत्ताई अणसणाए छेदित्ता-जाव-केवलवरनाणदंसणं समुप्पाडेत्ता तओ परछा सिद्ध बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहोणे॥ सुयस्स सेलगपुरागमणं सेलगस्स य अभिनिक्खमणाभिलासो सए णं से सुए अण्णया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिहिता संजमेणं तवसा अप्पाणं भावमाणे विहरइ। परिसा निग्गया। सेलओ निग्गच्छइ । तए णं से सेलए सुयस्स अंतिए धम्म सोच्चा निप्तम्म हद्वतु? सुधं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, फरेता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-सहामि णं भंते! निग्गंथं पावयणं-जाव-नवरं देवाणुप्पिया ! पंथगपामोक्खाई पंच मंतिसयाई आपुच्छामि, मंडुयं च कुमारं रज्जे ठामि। तओ पच्छा देवाणुपियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि । अहासुहं देवाणुप्पिया॥ तए णं से सेलए राया सेलगपुरं नगरं अणुप्पविसइ, अणुप्पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागरिछत्ता सीहासणे सण्णिसण्णे ॥ १९६ तए णं से सेलए राया पंथगपामोक्खे पंच मंतिसए सद्दावेइ, सद्दावेत्ता एवं वयासी "एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए। तए णं अहं देवाणुप्पिया! संसार-भउव्विग्गे भीए जम्मण-जर-मरणाणं सुयस्स अणगारस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पब्धयामि । तुम्भे णं देवाणुप्पिया! किं करेह ? कि ववसह ? कि भे हियइच्छिए सामत्थे ? तए णं ते पंथगमामोक्खा पंच मंतिसया सेलगं रायं एवं वयासी"जइ णं तुम्भं देवाणुप्पिया ! संसारभविग्गा-जाव-पव्वयह, अम्हं णं देवाणुप्पिया! के अण्णे आहारे वा आलंबे का? अम्हे वि य णं देवाणुप्पिया! संसारभउठिवग्गा-जाव-पब्वयामो। जहा णं देवाणुप्पिया! अम्हं बहूसु कज्जेसु य कारणेसु य कुडुबसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढी पमाणं आहारे आलंबणं चक्खू, मेढीभूए पमाणभूए आहारभूए आलंबणभूए चवखुभूए, तहा णं पध्वइयाण वि समाणाणं बहूसु कज्जेसु य-जाव-चक्खुभूए ॥" तए णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वयासी"ज इ णं देवाणुप्पिया ! तुम्भे संसारभउव्विग्गा-जाव-पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएसु-सएस कुडंबेसु जेट्टपुत्ते कुडंबमज्झे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढ़ा समाणा मम अंतियं पाउन्भवह" । ते वि तहेव पाउन्भवति ।। सेलगपुत्तमंडुयस्स रायाभिसेयो १९७ तए णं से सेलए राया पंच मंतिसयाई पाउन्भवमाणाई पासइ, पासित्ता हतुटु कोडंबियपुरिसे सद्दावेइ, सहावेत्ता एवं क्यासी खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह । तए णं ते कोडुबियपुरिसा मंडुयस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठति ।। तए णं से सेलए राया बहूहि गणनायगेहि य-जाव-संधिवालेहि य सद्धि संपरिबुडे मंडुयं कुमार-जाव-रायाभिसेएणं अभिसिंचइ । तए णं से मंडुए राया जाए-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे-जाव-रज्जं पसासेमाणे विहरइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy