SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ४२ १९० धम्मका दुतीय पो तत्थ णं जे ते जाइया ते बुविहा पण्णत्ता, तं जहा -लद्वा य अलद्धा य । सत्थ णं जे ते अलद्वा ते णं समणाणं निग्गंथाणं अभक्खया । तत्थ णं जे ते लढा ते णं समणाणं निग्गंथाणं भवखया । १९२ एएवं अगुवा एवं बकुला भावि अश्या वि ॥ ! मासाणं भषणाभक्तविचारणा मासा ते भंते! किं भक्खया ? अभक्खया ? सुया! मासा भक्वेया वि अभवखेया वि। से केणटुणं भंते! एवं बुच्चइ - मासा भक्खया व अभवखया वि? सुया ! मासा तिविहा पण्णत्ता, तं जहा-कालमासा य, अत्थमासा य धण्णमासा य । सत्य जे ते कालमाता ते बुबासविहान्नता संहासनवाए आसोए कलिए ममासिरे से माहे फल्गुणे येते साहे जेट्ठामूले आसाढे । ते णं समणाणं निग्गंथाणं अभषखेया । तत्थ णं जे ते अत्थमासा ते दुबिहा पण्णत्ता, तं जहा- हिरण्णमासा य सुवण्णमासा य । ते णं समणाणं निम्गंधाणं अभक्वेया । तत्थ णं जे ते धण्णमासा ते दुविहा पण्णत्ता, तं जहा- सत्यपरिणया य असत्यपरिणया । तत्थ णं जे ते असत्थपरिणया ते पं समणाणं निग्गंथाणं अभक्खया । तत्थ णं जे ते सत्यपरिणया ते दुविहा पण्णत्ता, तं जहा- फासूया व अफासुया में अफाया णं सुया ! समणाणं निग्गंथाणं नो भक्या । तत्थ णं जे ते फासूया ते दुविहा पष्णता, तं जहा- एसणिज्जा य अणेसणिज्जा य । तत्थ णं जे ते अणेसणिज्जा ते णं समणानं निग्गंथाणं अभक्खया । तत्थ गं जे ते एसणिज्जा ते दुबिहा पण्णत्ता, तं जहा- जाइया य अजाइया य । तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खया । तत्थ णं जे ते जाइया ते दुबिहा पण्णत्ता, तं जहा - लद्धा य अलद्धाय । तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंथाणं अभक्खया । तत्थ णं जे ते लढा ते णं समणाणं निग्गंथाणं भक्खया । एएवं अनसुया! एवं बुवह माता भजेा वि अमक्या दि एग - अक्खयाइपदविया रणा १९१ एगे ? दुबे भवं ? अपवाद भयं ? अम्बर] [भ] ? अट्टिए ? अगप-भाव-भविए ? सुपा ए वि अहं दुवे विवि अहं ए वि जहं अवद्वए वि अहं अगभूय-भाव-भविए वि यहं । सेकेट्टणं भंते! एगे वि अहं ? दुवे वि अहं ? अक्खए वि अहं ? अवए वि अहं ? अवट्टिए वि अहं ? अग भूय-भाव-भविए वि अहं ? सुया! दण्वट्टयाए एगे वि अहं, नाणदंसणट्टयाए दुवे व अहं, एसटुयाए अनखए वि अहं, अम्बए वि अहं, अवट्टिए वि अहं, उवओगट्टयाए अणेगभूय-भाव-भविए वि अहं ॥ सुयस्त परिव्वायगसहस्सेण सह पव्वज्जा एत्थ णं से सुए संबुद्धे थावच्चापुतं वंदइ नमसइ, वंदित्ता नमसित्ता एवं क्यासी"इच्छामि णं भंते! तुन्भं अंतिए केवलिपण्णत्तं धम्मं निसामित्तए । " लए गं वावच्या अनगारे सुवास चाउमा धम्मं कहेंद्र ।। तए णं मे सुए परिव्याधए वायरस अंतिए धम्मं सोच्या निसम्म एवं क्यासी- इच्छामि में भंते परिव्यासह स संपरिवडे देवागुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए । महादेविया ॥ ! तणं से सुए परिव्वायए उत्तरपुरत्थिमे दिसीभाए अवक्कमइ, अवक्कमित्ता तिदंडयं च कुंडियाओ य छत्तए में छन्नालए य अंकुसए य पत्ति य केसरियाओ य धाउरत्ताओ य एगंते एडेड, सयमेव सिंहं उप्पाडेद, उप्पाडेत्ता जेणेव थावच्चापुत्ते अणगारे तेणेव उarच्छ, उवागच्छित्ता यावच्चापुत्तं अणगारं वंदइ नमसइ, वंदिता नमसित्ता थावच्चापुत्तस्स अणगारस्स अंतिए मुंडे भविता पव्वइए । सामाइपमाइयाइं चोद्दसपुष्वाइं अहिज्जइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy