SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अरिटुनमितित्थे थावच्चापुत्ते अण्णे य गाहावईणी थावच्चा तीसे य पुत्तो थावच्चापुत्तो १६४ तत्थ णं बारवईए नयरीए थावच्चा नाम गाहावइणी परिवसइ-अड्ढा-जाव-अपरिभूया ॥ तोसे णं थावच्चाए गाहावइणीए पुत्ते थावच्चापुत्ते नाम सत्यवाहदारए होत्था--सुकुमालपाणिपाए-जाव-सुरुवे ॥ तए णं सा थावच्चा गाहावइणी तं दारगं साइरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहि-करण-नक्खत्त-मुहत्तंसि कलायरियस्स उवणेइ-जाव-भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेइ । बत्तीसओ दाओ-जाव-बत्तीए इन्भकुलबालियाहिं सद्धि विपुले सद्द-फरिस-रस-हव-गंधे पंचविहे माणुस्सए कामभोए भुंजमाणे विहरइ ॥ अरिट्रनेमि-समवसरणं १६५ तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी आइगरे तित्थगरे सो चेव वण्णओ दसधणुस्सेहे नीलुप्पल-गवलगुलिय अयसिकुसुमप्पगासे अट्ठारसहि समण-साहस्सीहि, चत्तालीसाए अज्जियासाहसीहिं सद्धि संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगाम दुइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव बारवती नाम नगरी जेणेव रेवतगपब्वए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागपिछत्ता सहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहर।। परिसा निग्गया। धम्मो फहिओ।। कण्हस्स पज्जुवासणा तए णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी"खियामेव भो देवाणुप्पिया ! समाए सुहम्माए मेघोघरसियं गंभीरमहरसदं कोमुइयं भेरि तालेह ॥" तए णं ते कोडुबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हद्वतुट्ठ-चित्त-माणंदिया-जाव-मत्थए अंजलि कटु एवं सामी ! तह त्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता कण्हस्स बासुदेवस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सभा सुहम्मा, जेणेव कोमुइया भेरी, तेणेव उवागच्छंति, उवागच्छित्ता तं मेघोघरसियं गंभीरमहरसई कोमुइयं भेरि तालेति । तओ निद्ध-महुरनांभीर-पडिसुएणं पिव सारइएणं बलाहएण अणुरसियं भेरीए ॥ तए णं तीसे कोमुइयाए भेरीए तालियाए समाणीए बारवईए नयरीए नवजोयणवित्थिण्णाए दुवालसजोयणायामाए सिंघाडग-तियचउक्क-चन्चर-कंदर-दरी-विवर-कुहर-गिरिसिहर-नगरगोउर-पासाय-दुवार-भवण-देउल-पडिस्सुया-सयसहस्ससंकुलं करेमाणे बारवति नरि सब्भितर-बाहिरियं सव्वओ समंता सद्दे विष्पसरित्या ॥ तए णं बारवईए नयरीए नवजोयणवित्थिण्णाए बारसजोयणायामाए समुद्दविजयामोक्खा दस दसारा-जाव-गणियासहस्साई कोमुइयाए भेरीए सई सोग्चा निसम्म हतु-चित्तमाणंदिया-जाव-हरिसवस-विसम्पमाणहियया व्हाया आविद्ध-वग्धारिय-मल्लदाम-कलावा अहयवत्थ-चंदणोकिन्नगायसरीरा अप्पेगइया हयगया एवं गयगया रह-सीया-संदमाणीगया अप्पेगइया पायविहारचारेणं पुरिसवग्गुरापरिक्खित्ता कण्हस्स वासुदेवस्स अंतियं पाउभविस्था । तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे-जाव-अंतियं पाउम्भवमाणे पासित्ता हद्वतुट्ठ-चित्तमाणंदिए-जाव-हरिसवसविसपमाणहियए कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-- खिप्पामेव भो देवाणुप्पिया ! चाउरंगिणि सेणं सज्जेह, विजयं च गंधहत्थि ज्वट्ठवेह तेवि तह त्ति उववेत्ति ॥ तए णं से कण्हे वासुदेवे व्हाए-जाव-सव्वालंकारविभूसिए विजयं गंधहत्थि दुरुढे समाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महयापड-चडगर-बंद-परियाल-संपरिवडे बारवतीए नयरीए मझमज्झणं निग्गच्छइ, निग्गच्छित्सा जेणेव रेवतगपव्वए जेणेव नंदणवणे उज्जाणे जेणेब सुरपियस्स जक्खस्स जक्खाययणे जेणेव असोगवर पायवे तेणेव उवागच्छइ, उवागच्छित्ता अरहओ अरिटुनेमिस्स छत्ताइज्छत्तं पडागाइपडागं विज्जाहर-चारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ, पासित्ता विजयाओ गंधहत्याओ पच्चोरुहइ, पचोरुहित्ता अरहं अरिट्टनेमि पंचविहेणं अभिगमेणं अभिगच्छइ...जेणामेव अरहा अरिटुनेमी तेणामेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्टनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, वंदइ नमसइ, बंदित्ता नमंसित्ता अरहओ अरिटुनेमिस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy