SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अरिट्टिनेमितित्थे गजसुकुमालाइसमणा सोमिलकय-उवसग्गो १५१ इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाए बारवईओ नयरीओ बहिया पुव्वणिग्गए। समिहाओ य दब्भे य कुसे य पत्तामोडं च गेण्हइ, गेण्हिता तओ पडिणियत्तइ, पडिणियत्तित्ता महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे-बीईवयमाणे संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासइ, पासित्ता तं वरं सरइ, सरिता आसुरुत्ते रु? कुविए चंडिक्किए मिसिमिसेमाणे एवं बयासी-- एस णं भो! से गयसुकुमाले कुमारे अपत्थियपत्थिए, दुरंत-पंत-लक्खणे, हीणपुण्णचाउद्दसिए, सिरि-हिरि-धिइ-कित्तिपरिवज्जिए, जेणं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिट्ठदोसपत्तियं कालवत्तिणि विप्पजहेत्ता मुंडे जाव पव्वइए। तं सेयं खलु मम गयसुकुमालस्स कुमारस्स वेनिज्जायणं करेत्तए----एवं संपेहेइ, संपेहेत्ता दिसापडिलेहणं करेइ, करेता सरसं मट्टियं गेण्हइ, गेण्हित्ता जेणेव गयसुकुमाले अणगारे तेणेव उवागच्छाइ, उवागच्छित्ता गयसुकुमालस्स अणगारस्स मत्थए मट्टियाए पालि बंधइ, बंधित्ता जलंतीओ चियाओ फुल्लियकिसुयसमाणे खरिंगाले कहल्लेणं गेण्हइ, गेण्हिता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवइ, पक्खिवित्ता भीए तत्थे तसिए विग्गे संजायभए तओ विप्पामेव अववकमइ, अवक्कमित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। गयसुकुमालस्स सिद्धी १५२ तए णं तस्स गयसुकुमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूया--उज्जला-जाव-दुरहियासा॥ तए णं से गयसुकुमाले अणगारे सोमिलस्स माहणस्स मणसा वि अप्पदुस्समाणे तं उज्जलं जाव दुरहियासं वेयणं अहियासेइ ॥ तए णं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव दुरहियास वेयणं अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्भाणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं अणुप्पविटुस्स अगंते अणुत्तरे केवलवरणाणदसणे-जाव-समुप्पणे। तओ पच्छा सिद्धे सव्व-दुक्खप्पहीणे ॥ तत्थ णं 'अहासंनिहिएहि देहि सम्म आराहिए' त्ति कटु दिव्वे सुरभिगंधोदए वुट्ठ, दसद्धवण्णे कुसुमे निवाडिए; चेलुक्खेवे कए; दिब्वे य गीयगंधव्वणिणाए कए यावि होत्था ।। कण्हण वुड्ढस्स साहिज्जकरणं १५३ तए णं से कण्हे वासुदेवे कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते पहाए जाव विभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहि उद्धव्वमाणीहि महयाभड-चडगर-पहकरवंदपरिक्खित्ते बारवई नरि मझमज्झेणं जेणेव अरहा अरिटुनेमी तेणेव पहारेत्थ गमणाए । तए णं से कण्हे वासुदेवे बारवईए नयरीए मझमझेणं निग्गच्छमाणे एक्कं पुरिसं--जुण्णं जरा जज्जरिय-देहं आउरं झूसियं पिवासियं दुब्बलं किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहाओ अंतोगिहं अणुप्पविसमाणं पासइ॥ तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणढाए हत्थिखंधवरगए चेव एग इट्टगं गेण्हइ, गेण्हित्ता बहिया रत्थापहाओ अंतोगिहं अणुप्पवेसेइ ॥ तए णं कण्हेणं वासुदेवेणं एगाए इट्टगाए गहियाए समाणीए अणेगेहि पुरिससहि से महालए इट्टगस्स रासी बहिया रत्थापहयाओ अंतोघरंसि अणुप्पवेसिए । कण्हस्स गयसुकुमाल-दंसणाभिलासा १५४ तए णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव अरहा अरिद्वनेमी तेणेव उवागए, उवा गच्छित्ता अरहं अरिठुनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिटुमि वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - “कहि णं भंते ! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे 'जं णं' अहं वदामि नमसामि ?" अरिट्टनेमिणा गयसुकुमालस्स सिद्धीकहणं १५५ तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy