SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ धम्मोकहाणुओगे दुतीयो खंधो साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अप्पणो अट्ठ। तए णं से कण्हे वासुदेवे अरहं अरिटुनेमि एवं वयासी-- कहण्णं भंते ! गयसूमालेणं अणगारेणं साहिए अपणो अट्ठ? तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वयासी-- एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं ममं कल्लं पच्चावरण्हकालसमयंसि बंबइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी"इच्छामि णं भंते ! तुब्र्भहिं अब्भणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरित्तए जाव एगराइयं महापडिम उवसंपज्जित्ताणं विहरइ॥ तए णं तं गयसुकुमालं अणणारं एगे पुरिसे पासइ, पासित्ता आसुरत्ते गयसुकुमालस्स अणगारस्स मत्थए मट्टियाए पालि बंधइ, बंधित्ता जलतीओ चिययाओ फुल्लियर्याकसुयसमाणे खरिंगाले कहल्लेणं गेण्हह, गेण्हिता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवइ, पक्खिवित्ता भीए तत्थे तसिए उव्विग्गे संजायभए तओ खिप्पामेव अवक्कमइ, अवक्कमित्ता जामेव दिसं पाउडभए तामेव दिसं पडिगए। तए णं तस्स गयसुकुमालस्स अणगारस्स सरीरयंसि वेयणा पाउम्भुआ--उज्जला विउला कक्खडा पगाहा चंडा दुक्खा दुरहियासा। तए णं से गयसुकुमाले अणगारे तस्स पुरिसस्स मणसा वि अप्पदुस्समाणे उज्जलं जाव दुरहियाहसं वेयणं अहियासेइ। तए णं तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव दुरहियास वेयणं अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्यवसाणणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुवकरणं अणुप्पविदुस्स अणंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पण्णे । तओ पच्छा सिद्धे। तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्ठ। उवसग्गसवणेण कण्हस्स कोहो १५६ तए णं से कण्हे वासुदेवे अरहं अरिटणेमि एवं बयासी-- "केस णं भंते ! से पुरिसे अपत्थियपत्थिए, दुरंत-पंत-लक्खणे, होणपुण्णचाउद्दसिए, सिरि-हिरि-धिइ-कित्ति-परिवज्जिए, जेणं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियाओ ववरोवेइ ? उवसग्गकरणेण साहिज्जमेव विष्णं ति कोहसमणं १५७ तए णं अरहा अरिटुनेमी कण्हं वासुदेवं एवं वयासी-- मा णं कण्हा ! तुम तस्स पुरिसस्स पदोसमावज्जाहि । एवं खलु कण्हा ! सेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे । कहष्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिण्णे? तए णं अरहा अरिटुनेमी कण्हं वासुदेवं एवं वयासी-- से नूणं कण्हा ! तुम ममं पायवंदए हव्वमागच्छमाणे बारवईए नयरीए एगं पुरिसं जुण्णं जराजज्जरिय-देहं आउरं झुसियं पिवासियं दुब्बलं किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहाओ अंतोगिहं अणुप्पवि समाणं पाससि । तए णं तुमं तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगए चेव एग इट्टगं गेण्हसि, गेण्हित्ता बहिया रत्थापहाओ अंतोगिहं अणुप्पवेससि । तए णं तुमे एगाए इट्टगाए गहियाए समाणीए अणेगेहिं पुरिससरहिं से महालयाए इट्टगस्स रासी बहिया रत्थापहाओ अंतोघरंसि अणुपवेसिए। जहा णं कण्हा! तुमे तस्स पुरिसस्स साहिज्जे दिण्णे, एबामेव कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभव-सयसहस्ससंचियं कम्मं उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिग्णे ॥ उवसग्गकत्तारस्स परिणाणं कण्हेण तए णं से कण्हे वासुदेव अरहं अरिटुनेमि एवं बयासी"से णं भंते ! पुरिसे मए कहं जाणियव्वे ?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy