SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो से के णं जाणइ देवाणुप्पिया! के पुब्बि गमणाए के पच्छा गमणाए? तं इच्छामि णं देवाणुप्पिया ! तु हिं अभणण्णाए समाणे अरहओ अरिट्टनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। गयसुकुमालस्स एगदिवसरजं तए णं तं गयसुकुमालं कण्हे वासुदेवे अम्मापियरो य जाहे नो संचाएइ बहुयाहि विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामाई चेव गयसुकुमालं कुमारं एवं वयासी-- * इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरि पासित्तए ॥ तए णं गयसुकुमाले कुमारे कण्हं वासुदेवं अम्मापियरं च अणुवत्तमाणे तुसिणीए संचिट्ठइ ।। तए णं कण्हे वासुदेवे कोडंबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी-- "खिप्पामेव भो देवाणुप्पिया ! गयसुकुमालस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उबढवेह।" तए णं ते कोडुंबियपुरिसा गयसुकुमालस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उबवेति । तए णं से कण्हे वासुदेवे गयसुकुमालं कुमारं महया-महया रायाभिसेएणं अभिसिंचाइ, अभिसिचित्ता करयलपरिग्गहियं दसणहं सिरस. वत्तं मत्थए अलि कटु एवं वयासी-- "जय-जय नंदा ! जय-जय भद्दा ! जय-जय नंदा भदं ते, अजियं जिणाहि, जियं पालयाहि, जियमझे वसाहि, इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुयाणं बारवईए नयरीए अण्णेसि च बहूणं गामागर-नगर-खेड-कब्बडदोणमुह-मडब-पट्टण-आसम-निगम-संबाह-सण्णिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि त्ति कटु जय-जय-सद्दे पउंजंति ॥ तए णं से गएसुकुमाले राया जाए जाव-रज्जं पसासेमाणे विहरइ ॥ तए णं तं गयसुकमाल रायं कण्हे वासुदेवे अम्मापियरो य एवं वयासी-- "भण जाया ! कि दलयामो ? कि पयच्छामो ? किं वा ते हिए-इच्छिय सामत्थे ?" गयसुकुमालस्स पब्वज्जा १४९ तए णं से गयसुकुमाले राया कण्हं वासुदेवं अम्मापियरो य एवं बयासी-- इच्छामि गं देवाणुप्पिया ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं कासवियं च सद्दावियं । निक्खमणं जहा महब्बलस्स । तए णं से गयसुकुमाले कुमारे अरहओ अरिटुनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिवज्जइ--तमाणाए तह गच्छइ, तह चिट्ठइ, तह निसीयइ, तह तुयट्टइ, तह भुंजइ, तह भासइ, तह उट्ठाए उट्ठाय पाणेहि भूएहिं जीहि सत्तेहि संजमेणं संजमइ ।। तए णं से गयसुकुमाले अणगारे जाए--इरियासमिए जाव गुत्तबंभयारी॥ तए णं से गयसुकुमाले जं चेव दिवसं पवइए तस्सेव दिवसस्स पच्चावरण्ह-कालसमयंसि जेणेव अरहा अरिटुणेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिदृणेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, बंदित्ता नमंसित्ता एवं वयासी-- "इच्छामि णं भंते ! तुहिं अब्भणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरित्तए।" अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ गयसुकुमालस्स महापडिमोवसंपज्जणं १५० तए णं से गयसुकुमाले अणगारे अरहया अरिट्ठणेमिणा अब्भणुण्णाए समाणे अरहं अरिद्वमिं बंदइ नमसइ, वंदित्ता नमंसिता अरहओ अरि?णेमिस्स अंतिए सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव महाकाले सुसाणे तेणेव उवागए, उवागच्छित्ता थंडिल्लं पडिलेहेइ, पडिलेहेत्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहेत्ता ईसि पन्भारगएणं कारणं वग्घारियपाणी अणिमिसनयणे सुक्कपोग्गल-निरुद्धदिट्टी दो वि पाए साहटु एगराई महापडिमं उवसंपज्जित्ताणं विहरइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy