SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अरिट्टिनेमितित्थे गजसुकुमालाइसमणा २९ जाणइ अम्मयाओ ! के पुवि गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुहिं अब्भणुण्णाए समाणे अरहओ अरिट्टनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए॥ तए णं तस्स गयसुकुमालस्स अम्मापियरो जाहे नो संचाएंति गयसुकुमालं कुमारं बहूहि विसयाणुलोमाहि आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभउब्वेयकारियाहि पण्णवणाहि पण्णवेमाणा एवं बयासी-- "एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्ठिए, खुरो इव एगंतधाराए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानई पडिसोयगमणाए, महासमुद्दो इव भुयाहि दुत्तरे, तिक्खं कमियत्वं, गरुअं लंबेयव्वं, असिधारव्वयं चरियव्वं । नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कोयगडे वा ठविए वा रइए वा दुभिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा । तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए, नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइय-पित्तिय-सिभियसन्निवाइए विविहे रोगायंके, उच्चावए गामकंटए, बावीसं परीसहोवसग्गे उदिण्णे सम्म अहियासित्तए । भुंजाहि ताव जाया ! माणुस्सए कामभोगे । तओ पच्छा भुत्तभोगी अरहओ अरिटुनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि ॥" १४६ तए णं से गयसुकुमाले कुमारे अम्मापिर्लाह एवं वुत्ते सुमाणे अम्मापियरं एवं वयासी तहेव णं तं अम्मयाओ ! जं णं तुब्भे मम एवं वयह--"एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए संसुद्ध सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निब्याणमग्गे सव्वदुक्खप्पहीणमग्गे, अहीव एगंतरिदिए, खुरो इव एगंतधाराए, लोहमया इव जवा चावेयवा, वालुयाकवले इव निरस्ताए, गंगा इव महानई पडिसोयगमणाए, महासमुद्दो इव भुयाहि दुत्तरे, तिक्खं कमियब्वं, गरुअं लंबेयध्वं, असिधारवयं चरियव्वं । नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कोयगडे वा ठविए वा रइए वा दुब्भिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा। तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए, नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइय-पित्तिय-सिभियसन्निवाइए विविहे रोगायके, उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिण्णे सम्म अहियासित्तए । भुजाहि ताव जाया ! माणुस्सए कामभोगे । तओ पच्छा भुत्तभोगी अरहओ अरिटुनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि।" एवं खलु अम्मयाओ ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स, नो चेव णं धीरस्स । निच्छियववसियस्स एत्थ किं दुक्करं करणयाए ? तं इच्छामि णं अम्मयाओ ! तुबोहं अब्भणुण्णाए समाणे अरहओ अरिट्ठनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। कण्हस्स गयसुकुमालं पइ रज्जगहणपत्थावो १४७ तए णं से कण्हे वासुदेवे इमीसे कहाए लट्ठ समाणे जेणेव गयसुकुमाले तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालं आलिंगइ, आलिंगित्ता उच्छंगे निवेसेइ, निवेसेत्ता एवं वयासी-- 'तुमं णं मम' सहोदरे कणीयसे भाया। तं मा णं तुमं देवाणुप्पिया ! इयाणि अरहओ अरिट्टनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वाहि । अहण्णं तुमे बारवईए नयरीए महया-महया रायाभिसेएणं अभिसचिस्सामि । तए णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं बुत्ते समाणे तुसिणीए संचिट्ठइ ।। तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चं पि तच्चं पि एवं वयासी-- एवं खलु देवाणुप्पिया ! माणुस्सया काम भोगा असुई वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुय-उस्सास-नीसासा दुख्य-मुत्तपुरीस-पूय-बहुपडिपुण्णा उच्चार-पासवण-खेल-सिंघाणग-वंत-पित्त-सुक्क-सोणियसंभवा अधुवा अणितिया असासया सडणपडण-विद्धंसणधम्मा पच्छा पुरं च णं अवस्स विप्पजहणिज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy