SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो सूरिय-गहनाण-नक्खत्ततारारूवाणं सोहम्मीसाणाणं तिणि य अट्ठारसुत्तरे गेविज्जविमाणावाससए वीइवइत्ता सव्वदसिद्धविमाणे देवत्ताए उववन्ने । तत्थ णं देवाणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता"। तत्थ णं णिसढस्स वि देवस्स तेत्तीस सागरोवमा ठिई पण्णत्ता। ९७ निसढस्स महाविदेहे सिद्धी भावि त्ति अरिटुनेमिकहणं "से णं, भन्ते ! निसढे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहि गच्छिहिइ, कहि उववज्जिहिइ?" "वरदत्ता! इहेव जम्बुद्दीवे दीवे महाविदेहे वासे उन्नाए नगरे विसुद्धपिइवंसे रायकुले पुत्तत्ताए पच्चायाहिए। . तए णं से उम्मुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते तहारूवाणं थेराणं अन्तिए केवलंबोहि बुज्झित्ता अगाराओ अणगारियं पव्वज्जिहिइ । से णं तत्थ अणगारे भविस्सइ इरियासमिए-जाव-गुत्तबम्भयारी। से णं तत्थ बहूइं चउत्थ-छट्ठ-ऽदुम-दसम-दुवालसेहि मासद्धमासखमणेहि विचित्तेहि तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाई सामण्णपरियागं पाउणिस्सइ । पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेहिइ, झूसित्ता ट्ठि भत्ताई अगसणाए छेइहिइ, जस्सट्टाए कीरइ नग्गभावे मुण्डभावे अण्हाणए अदन्तवणए अछत्तए अणोवाहणए फलहसेज्जा कटुसेज्जा केसलोए बम्भचेर-वासे परघरपवेसे पिण्डवाउलद्धावलद्धे उच्चावया य गामकण्टगा अहियासिज्जति, तमटुं आराहेइ । आराहित्ता चरिमेहि उस्सासनिस्सासेहि सिज्झिहिइ-जाव-सव्व-दुक्खाणं अन्तं काहिइ" ॥ वहि० अ०१ गणं भावमाए-जाव-गुत्तववाण थेराणं आता ६. अरिट्ठनेमितित्थे गोयमाइया अणगारा संगहणी-गाहा १. गोयम २.मुद्द ३. सागर ४. गंभीरे चेन होइ ५. थिमिए य। ६. अयले ७. कंपिल्ले खलु, ८. अक्खोभ ९. पसेणई १०. विण्ह॥१॥ ९८ बारवईए कण्हो वासुदेवो तेणं कालेणं तेणं समएणं बारवई नाम नयरी होत्था-दुवालस-जोयणायामा नवजोयणवित्थिण्णा धणवति-मइ-णिम्माया चामीकर-पागारा नाणामणि-पंचवण्ण-कविसीसगमंडिया सुरम्मा अलकापुरि-संकासा पमुदिय-पक्कीलिया पच्चक्खं देवलोगभूया पासादीया जाव-पडि रूवा ।। तीसे गं बारवईए णयरीए बहिया उत्तरपुरस्थिमे दिसीमाए, एत्थ णं रेवयए नाम पव्वए होत्था-वण्णओ। तत्थ णं रेवयए पव्वए नंदणवणे नामं उज्जाणे होत्था-वण्णओ ॥ तस्स णं उज्जाणस्स बहुमज्मदेसभाए सुरप्पिए नामं जक्खायतणे होत्था चिराइए पुव्यपुरिस-पण्णत्ते पोराणे ॥ से णं एगणं वणसंडेण सव्वओ समंता संपरिक्खित्ते ॥ तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे असोगवरपायवे ॥ १०० तत्थ णं बारवईए णयरीए कण्हे नामं वासुदेवे राया परिवसइ महया, राय-वण्णओ ॥ से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं, पज्जुण्णपामोक्खाणं अद्ध द्वाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठोए दुईतसाहस्सीणं, महासेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं, वीरसेणपामोक्खाणं एगवीसाए वीरसाहस्सीणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसाहस्सीणं, रुप्पिणीपामोक्खाणं 'सोलसण्हं देवीसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसि च बहूणं, राईसर-तलवर-माडंबिय-कोडंबिय-इन्भ-सेटि-सेणावइ-सत्थवाहाणं बारवईए नयरीए अद्धभरहस्स य समं तस्स आहेबच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर-सेणावच्चं कारेमाणे पालेमाणे विहरइ॥ १०१ तत्थ णं बारवईए नयरीए अंधगवण्ही नाम राया परिवसइ -महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे वण्णओ। अंधगवहिरणो गोयमो कुमारो तस्स णं अंधगवहिस्स रण्णो धारिणी नाम देवी होत्था-वण्णओ॥ तए णं सा धारिणी देवी अण्णया कयाइ तंसि तारिसगंसि सयणिज्जसि-जाव-नियगबयणमइवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा एवं जहा महब्बले, नवरं-गोयमो नामेणं। अढण्हं रायवरकण्णाणं एगदिवसेणं पाणि गेण्हावेति । अदुओ दाओ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy