SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १९ अरिटुनेमितित्थे निसढो ८७ तए णं से वीरंगए अणगारे सिद्धस्थाणं आयरियाणं अन्तिए सामाइयमाइयाई-जाव-एक्कारस अंगाई अहिज्जइ । अहिज्जित्ता बहूई -जाव-चउत्थ-जाव-अप्पाणं भावमाणे बहुपडिपुण्णाई पणयालीसवासाई सामण्णपरियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं शूसित्ता सवीसं भत्तसयं अणसणाए छेइत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा बम्भलोए कप्पे मणोरमे विमाणे देवत्ताए उबवन्ने। तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाई ठिई पन्नत्ता। तत्थ णं वीरंगयस्स वि देवस्स वि दस सागरोवमा ठिई पन्नत्ता ॥ ८८ बंभलोगाओ चइत्ता निसढकुमारो जाओ से णं वीरङ्गए देवे ताओ देवलोगाओ आउक्खएणं-जाव-अणन्तरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिसि पुत्तत्ताए उववन्ने। तए णं सा रेवई देवी तंसि तारिसगंसि सयणिज्जंसि सुमिणदंसणं,- जाव-उप्पिं पासायवरगए विहरइ। ८९ तं एवं खलु वरदत्ता ! निसढेणं कुमारेणं अयमेयारूवा उराला मणुयइड्ढी लद्धा पत्ता अभिसमण्णागया । ९० पभू णं, भन्ते ! निसढे कुमारे देवाणुप्पियाणं अन्तिए-जाव-पव्वइत्तए?" हन्ता, पभू । से एवं, भन्ते ! इह वरदत्ते अणगारे-जाव-अप्पाणं भावेमाणे विहरइ। ९१ तए णं अरहा अरिटुणेमी अन्नया कयाइ बारवईओ नयरीओ-जाव-बहिया जणवयविहारं विहरइ । निसढे कुमारे समणोवासए जाए अभिगयजीवाजीवे-जाव-विहरइ ।। निसढस्स अरिट्रनेमिदंसणेच्छा ९२ तए णं से निसढे कुमारे अन्नया कयाइ जेणेव पोसहसाला, तेणेव उवागच्छइ उवागच्छित्ता-जाव-दब्भसंथारोवगए विहरइ । तए णं तस्स निसढस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए-जाव-समुप्पज्जित्था"धन्ना णं ते गामागर-जाव-संनिवेसा जत्थ णं अरहा अरिटुणेमी विहरइ । धन्ना णं ते राईसर-जाव-सत्यवाहप्पभिईओ जे णं अरहं अरिदमि वन्दन्ति, नमसन्ति-जाव-पज्जुवासन्ति । जइ णं अरहा अरिढणेमी पुव्वाणुपुदिव . . . नन्दणवणे विहरेज्जा, तए णं अहं अरहं अरिटुणेमि वन्दिज्जा-जाव-पज्जुवासिज्जा ॥ निसढेच्छ णाऊणं अरिट्रने मिस्सागमणं ९३ तए णं अरहा अरिटुणेमी निसढस्स कुमारस्स अयमेयारूवमज्झत्थिय-जाव-वियाणित्ता अट्ठारसहि समणसहस्सेहि-जाव-नन्दणवणे समोसढे। परिसा निग्गया। निसढस्स पव्वज्जा समाहिमरणं च ९४ तए णं निसढे कुमारे इमीसे कहाए लट्ठ समाणे हट० चाउग्घण्टेणं आसरहेणं निग्गए जहा जमाली,-जाव-अम्मापियरो आपुच्छित्ता पव्वइए, अणगारे जाए इरियासमिए-जाव-गुत्तबम्भयारी। ९५ तए णं से निसढे अणगारे अरहओ अरि?णेमिस्स तहारूबाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिज्जइ, अहि जित्ता, बहूई चउत्थ-छ?-जाव-विचिहि तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुण्णाइं नववासाइं सामण्णपरियागं पाउणइ, पाउणित्ता बायालीसं भत्ताई अणसणाए हुएइ, आलोइयपडिक्कन्ते समाहिपत्ते आणुपुब्बीए कालगए ॥ वरदत्तपच्छिएण अरिटुनेमिणा निसढस्स सम्वद्रसिद्ध विमाणगमणकहणं ९६ तए णं से बरदत्ते अणगारे निसढं अणगारं कालगयं जाणित्ता जेणेव अरहा अरिटुणेमी, तेणेव उवागच्छइ, उवागच्छिता एवं वयासी "एवं खलु देवाणुप्पियाणं अन्तेवासी निसढे नाम अणगारे पगइभद्दए-जाव-विणीए । से णं, भन्ते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने ?॥ "वरदत्ता" ई अरहा अरिट्ठणेमी वरदत्तं अणगारं एवं वयासी-“एवं खलु, वरदत्ता ! ममं अन्तेवासी निसढे नाम अणगारे पगइभद्दएजाव-विणीए ममं तहारूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाइं अहिज्जित्ता बहुपडिपुण्णाई नव वासाई सामण्णपरियागं पाउणित्ता बायालीसं भत्ताई अणसणाए छेइत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा उड्ढे चन्दिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy