SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ५. अरिट्ठनेमितित्थे निसढो निसढाइया दुवालस समणा ७७ १. निसढे २. माअणि ३. वह ४, बहे ५. पगया ६. जुत्ती ७. दसरहे ८. दढरहे य। ९. महाधणू १०. सत्तधणू ११. दसधणू नामे १२. सयधणू य॥ बारवईए कण्हो वासुदेवो ७८ तेणं कालेणं तेणं समएणं बारवई नामं नयरी होत्था दुवालसजोयणायामा-जाव-पच्चक्खं देवलोयभूया पासादीया-जाव-पडिहवा ॥ तीसे गं बारवईए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं रेवए नामं पव्वए होत्या तुङ्गे गयणयलमणुलिहन्तसिहरे नाणाविह-रुक्ख-गुच्छ-गुम्म-लया-वल्ली-परिगयाभिरामे हंस-मिय-मयूर-कोञ्च-सारस-काग-मयणसाला-कोइल-कुलोववेए तड-कडग-वियरउब्भर-पवाल-सिहर-पउरे अच्छर-गण-देवसंघ-विज्जाहर-मिहुण-संनिचिण्णे निच्चच्छणए बसार-वर-वीर-पुरिस-तेल्लोक्क-बलवगाणं सोमे सुभए पियवंसणे सुरूवे पासादीए-जाव-पडिरूवे ॥ तस्स णं रेवयगस्स पव्वयस्स अदूरसामन्ते एत्थ णं नन्दणवणे नामं उज्जाणे होत्या सव्वोउयपुष्फ-जाव-दरिसणिज्जे ॥ तत्थ णं नन्दगवणे उज्जाणे सुरप्पियस्स जक्खस्स जक्खाययणे होत्या चिराईए-जाव-बहुजणो आगम्म अच्छेइ सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगणं महया वणसण्डेणं सव्वओ समन्ता संपरिक्खित्ते जहा पुण्णभद्दे-जाव-सिलावट्टए। तत्थ णं बारवईए नयरोए कण्हे नामं वासुदेवे राया होत्था-जाव-पसासमाणे विहर।। से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पञ्चण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं राईसाहस्सीणं, पज्जुण्णपामोक्खाणं अधुट्ठाणं कुमारकोडीणं, सम्बपामोक्खाणं सट्ठीए दुद्दन्तसाहस्सीणं, वीरसेणपामोक्खाणं एक्कवीसाए बीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलवग्साहस्सीणं रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अणङ्गसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसि च बहुणं राईसर-जाव-सत्थ वाहप्पभिईणं वेयड्ढगिरिसागरमेरागस्स दाहिणड्ढभरहस्स आहेवच्च-जाव-विहरइ । बारवईए बलदेवे राया ७९ तत्थ णं बारवईए नयरीए बलदेवे नामं राया होत्था, महया-जाव-रज्जं पसासेमाणे विहरइ। बलदेवस्स रेवईदेवीए पुत्तो निसढकुमारो ८० तस्स णं बलदेवस्स रनो रेवई नाम देवी होत्था सोमाला-जाव-विहरइ । तए णं सा रेवई देवी अन्नया कयाइ तंसि तारिसगंसि सयणिज्जंसि-जाव-सीहं सुमिणे पासित्ताणं पडिबुद्धा एवं सुमिणदसणपरिकहणं, कलाओ जहा महाबलस्स, पन्नासओ दाओ, पन्नासरायकन्नगाणं एगदिवसेणं पाणिग्गहणं... नवरं निसढे नाम-जाव-उप्पि पासायं विहरइ ॥ ध० क. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy