SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ मुणिसुब्वयतित्थे कत्तियसेट्ठि आईणं कहाणयं १३ ५५ तए णं अहं देवाणुप्पिया ! संसारभयुश्विग्गे - जाव-पव्वयामि, तं तुबे णं देवाणुप्पिया! कि करेह, कि बवसह, कि भे हियइन्छिए, कि भे सामत्थे ?" तए णं तं नेगमट्ठसहस्सं पितं कत्तियं सेट्टि एवं वयासीजइ णं तुम्भे देवाणुप्पिया ! संसारभयुग्विग्गा-जाव-पव्वयह, अम्हं देवाणुप्पिया ! के अण्णे आलंबे वा, आहारे वा, पडिबंधे वा ? अम्हे वि णं देवाणुप्पिया ! संसारभयुब्विग्गा भीया जम्मण-मरणाणं देवाणुप्पिएहि सद्धि मुणिसुब्वयस्स अरहओ अंतियं मुंडा भवित्ता अगाराओ अणगारिय पव्वयामो ॥ तए णं से कत्तिए सेट्ठी तं नेगमट्ठसहस्सं एवं वयासोजदि णं देवाणुप्पिया ! संसारभयुब्बिग्गा भीया जम्मणमरणाणं मए सद्धि मुणिसुव्वयस्स अरहओ अंतियं मुंडा भवित्ता अगाराओ अणगारियं पव्वयह, तं गच्छह णं तुम्भे देवाणुप्पिया! सएसु गिहेसु, विपुलं असणं पाणं खाइमं साइमं उवक्खडावेह, मित्त-नाइनियग-सयण-संबंधि-परियणं आमंतेह, तं मित्त-नाइ-नियग-सयण-संबंधि-परियणं विउलेणं असण-पाण-खाइम-साइमेणं वत्थ-गंध-मल्लालंकारेण य सक्कारेह सम्माणेह, तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परिजणस्स पुरओ जेदुपुत्ते कुडुबे ठावेह, ठावेत्ता तं मित्त-नाइनियग-सयण-संबंधि-परियणं जेट्टपुत्ते आपुच्छह, आपुच्छित्ता पुरिससहस्सवाहिणीओ सोयाओ दुरुहइ, दुरुहिता मित्त-नाइ-नियगसयण-संबंधि-परिजणेण जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सब्बिड्ढीए-जाव-दुंदुहि-निग्घोसनादियरवेणं अकालपरिहीणं चेव मम अंतियं पाउन्भवह ॥ तए णं तं नेगमट्ठसहस्सं पि कत्तियस्स सेट्ठिस्स एयमट्ठ विणएणं पडिसुणेति, पडिसुणेत्ता जेणेव साई-साइं गिहाई तेणेव उवागच्छंति, उवागच्छित्ता विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति, उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं विउलेणं असणपाण-खाइम-साइमेणं वत्थ-गंध-मल्लालंकारेण य सक्कारेइ सम्माणेइ, तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स पुरओ जेट्टपुत्ते कुडंबे ठावेति, ठावेत्ता तं मित्त-नाइ-नियग-सयण-संबंधि-परियण जेट्टपुत्ते य आपुच्छइ, आपुच्छित्ता पुरिससहस्सवाहिणीओ सोयाओ दुरुहति, दुरुहिता मित्त-नाइ-नियग-सयण-संबंधि-परिजणेणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सविड्ढीए-जाव-दुंदुहि-निग्घोसनादिय रवेणं अकालपरिहीणं चेव कत्तियस्स सेटिस्स अंतियं पाउन्भवंति ।। ५७ तए णं से कत्तिए सेट्ठी विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति जहा गंगदत्तो-जाव-सीयं दुरूहिति, दुरूहित्ता मित्त-नाइ नियग-सयण-संबंधि-परिजणेणं जेट्टपुत्तेणं नेगमट्ठसहस्सेण य समणुगम्ममाणमग्गे सविड्ढीए-जाव-बंदुहि-निग्घोसनादियरवेणं हथिणापुरं नगरं मझमजोणं निग्गच्छद्द, जहा गंगदत्तो-जाव-आलित्ते णं भंते ! लोए, पलिते णं भत्ते ! लोए, आलित्त-पलित्ते णं भंते ! लोए-जाव-आणुगामियत्ताए भविस्सति, तं इच्छामि णं भंते ! नेगमट्ठसहस्सेण सद्धि सयमेव पव्वावियं-जाव-धम्ममाइक्खियं ॥ नेगमट्ठसहस्सेणं सद्धि कत्तियस्स पव्वज्जा ५८ तए णं मुणिसुव्वए अरहा कत्तियं सेट्ठि नेगमट्टसहस्सेणं सद्धि सयमेव पवावेति-जाव-धम्ममाइक्खइ--एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं-जाव-संजमियव्वं ॥ तए णं से कत्तिए सेट्ठी नेगमटुसहस्सेण सद्धि मुणिसुव्वयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्म पडिवज्जइ, तभाणाए तहा गच्छति-जाव-संजमेति ॥ तए णं से कत्तिए सेट्ठी नेगमट्ठसहस्सेणं सद्धि अणगारे जाए-ईरियासमिए-जाव-गुत्तबंभयारी ॥ कत्तियस्स सक्कत्तं भावीकाले सिद्धी य । तए णं से कत्तिए अणगारे मुणिसुव्वयस्स अरहो तहारूवाणं थेराणं अंतियं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जइ, अहिज्जिता बहूहि चउत्थ-छटट्ठम-दसम-दुवालसेहि, मासद्धमासखमणेहि विचिहि तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुण्णाई दुवालस-वासाई सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झोसेइ, झोसेत्ता सट्टि भत्ताई अणसणाए छेदेति, छेदेत्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मव.सए विमाणे उववायसभाए देवसयणिज्जसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए सक्के देविदत्ताए उववन्ने ॥ ६० तए णं से सक्के देविदे देवराया अहणोववण्णमेत्तए सेसं जहा गंगवत्तस्स-जाव-सव्वदुक्खाणं अंतं काहिति, नवरं-ठिती दो सागरोव माइं, सेसं तं चेव ॥ सेवं भंते ! सेवं भत्ते ! ति ॥ भग० स० १८, उ०२। ए अत्ताणं झोसेह, अहि अप्पाणं भावमा पुवाई अहिज्जइ, अहिजि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy