SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २. मुणिसुव्वयतित्थे कत्तियसेट्ठिआईणं कहाणयं सक्कस्स महावीरसमोसरणे नट्टविही तेणं कालेणं तेणं समएणं विसाहा नाम नगरी होत्था--वण्णओ । बहुपुत्तिए चेइए--वण्णओ । सामी समोसढे-जावपज्जुवासइ । तेणं कालेणं तेणं समएण सक्के देविदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बिइय उद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ । नवरं--एत्थ आभियोगा वि अत्थि -जाव - बत्तीसतिविहं नट्टविहि उवयंसेति उबदसेत्ता-जाव-पडिगए ॥ सक्कस्स पुत्वभव-पुच्छा ५१ भंते त्ति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-"जहा तइएसए ईसाणस्स तहेव कूडागार-विट्ठतो, तहेव पुन्वभवपुच्छा-जाव-अभिसमन्नागए ?" सक्कस्स पुत्वभवो कत्तिय सेट्री ५२ गोयमादि ! समणे भगवं महावीरे भगवं गोयम एवं बयासी एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं जंबुद्दीवे दोघे भारहे वासे हथिणापुरे नाम नगरे होत्था--वण्णओ । सहसंबवणे उज्जाणे-वण्णओ। तत्थ णं हत्थिणापुरे नगरे कत्तिए नाम सेट्ठी परिवसति अड्ढे-जाव-बहुजणस्स अपरिभूए नेगमपढमासणिए, नेगमट्ठसहस्सस्स बहूसु कज्जेसु य कारणेसु य कोडंबेसु य-एवं जहारायप्पसेणइज्जे चित्ते-जाव-चक्खुभूए, नेगमट्टसहस्सस्स सयस्स य कुटुंबस्स आहेवच्चं-जाव-कारेमाणे पालेमाणे, समणोवासए, अहिगयजीवाजीवे-जाव-अहापरिग्गहिएहि तवोकम्मेहि अप्पाणं भावेमाणे विहरइ ॥ हत्थिणापुरे मुणिसुव्वयागमणं तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा आदिगरे जहा सोलसमसए तहेव-जाव-समोसढे-जाव-परिसा पज्जुवासइ । तए णं से कत्तिए सेट्ठी इमीसे कहाए लढे समाणे हट्टतुट्टे एवं जहा एक्कारसमसए सुदंसणे तहेव निग्गओ-जाव-पज्जुवासति ॥ तए णं मुणिसुव्वए अरहा कत्तियस्स सेट्ठिस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ-जाव-परिसा पडिगया ॥ कत्तियस्स पव्वज्जा-संकप्पो ५४ तए णं से कत्तिए सेट्ठी मुणिसुव्वयस्स अरहओ अंतियं धम्म सोच्चा निसम्म हट्ठतुठे उद्याए उठेति, उद्वेत्ता मुणिसुव्वयं अरहं वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी-- एवमेयं भंते ! -जाव-से जहेयं तुम्भे बवह जं, नवरं-देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि, जेट्टपुत्तं च कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । तए णं से कत्तिए सेट्ठी-जाव-पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव हथिणापुरे नगरे जेणेव सए गेहे, तेणेव उवागच्छइ, उवागच्छित्ता नेगमसहस्सं सद्दावेह, सद्दावेत्ता एवं वयासी"एवं खलु देवाणुप्पिया ! मए मुणिसुव्वयस्स अरहओ अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy