SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयोबंधो ३० तए णं सा पभावती देवी व्हाया कयबलिकम्मा-जाव-सव्वालंकारविभूसिया' तं गम्भं सुहंसुहेणं-परिवहति ॥ तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंबियाणं वीइक्कताणं सुकुमालपाणिपाय अहोणपडिपुण्ण-पंचिदिय सरीरं लक्खण-वंजणगुणोववेयं माणुम्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरुवं दारयं पयाया ॥ ३१ तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावति देवि पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छंति, उवागच्छित्ता करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु बलं रायं जएणं विजएणं बद्धावेति, बद्धावेत्ता एवं वयासी-- एवं खलु देवाणुप्पिया ! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं-जाब-सुरुवं दारगं पयाया । तं एयण्णं देवाणुप्पियाणं पियट्टयाए पियं निवेदेमो । पियं भे भवतु ॥ ३२ तए णं से बले राया अंगपडियारियाणं अंतियं एयम सोच्चा निसम्म हदुतुट्ठ-चित्तमाणंदिए गंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुम-चंचमालइयतणुए ऊसवियरोम-कूवे तासि अंगपडियारियाणं मउडवज्ज जहामालियं ओमोयं दलयइ, दलयित्ता सेतं रययामयं विमलसलिलपुण्णं भिगारं पगिण्हइ, पगिण्हित्ता मत्थए धोवइ, धोवित्ता विउलं जीविया. रिहं पीइदाणं दलयइ, बलयित्ता सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ । जम्ममहुस्सवो ३३ तए णं से बले राया कोडुबियपुरिसे सद्दावेई, सद्दावेत्ता एवं बयासी खिप्पामेव भो देवाणुप्पिया ! हत्यिणापुरे नयरे चारगसोहणं करेह, करेत्ता माणुम्माणवड्ढणं करेह, करेत्ता हत्थिणापुरं नगरं सभितरबाहिरियं आसिय-संमज्जिवलितं-जाव-गंधवट्टिभूयं करेह य कारवेह य, करेता य कारवेत्ता य जूबसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसंजुत्तं उरसवेह, उस्सवेत्ता ममेतमाणत्तियं पच्चप्पिणह ॥ तए णं ते कोडुंबियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा-जाव-तमाणत्तियं पच्चप्पिणंति ॥ तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता तं चेव-जाव-मज्जणघराओ पडिनिक्खमइ, पडिनिक्खमित्ता उस्सुक्कं उक्करं उक्किटु अदेज्ज अमेज्जं अभडप्पवेसं अदंडकोदंडिम अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंग अमिलायमल्लदाम पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेति ।। ३४ तए णं से बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सयए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सयए य साहिस्सिए य सयसाहस्सिए य लंभे पडिन्छेमाणे य पडिच्छावेमाणे य एवं यावि विहरइ॥ महब्बल ति नामकरणं अण्णे य संखारा तए णं तस्स दारगस्स अम्मापियरो-जाव-अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्ज करेंति--जम्हा णं अम्हं इमे दारए बतस्स रण्णो पुत्ते पभावतीए देवीए अत्तए, तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं 'महम्बले महब्बले' । तए णं तस्स दारगस्स अम्मापियरो नाम धेज्जं करेंति महब्बले ति ॥ ३६ तए णं से महम्बले दारए पंचधाईपरिग्गहिए, एवं जहा दढपइण्णस्स-जाव-निब्वाय-निव्वाघायंसि सुहंसुहेणं परिवड्दति ॥ तए णं तस्स महब्बलस्स दारगस्स अम्मापियरो अणुपुब्बेणं ठिइवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पचंकामणं वा पजेमामणं वा पिंडवद्धणं वा पजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं वा उवणयणं वा, अण्णाणि य बहूणि गब्भाधाण-जम्मणमादियाई कोउयाई करेंति ॥ सिक्खागहणं पाणिगहणं य ३७ तए णं तं महब्बलं कुमारं अम्मापियरो सातिरंगट्टवासगं जाणित्ता सोभणसि तिहि-करण-नक्खत्त-मुहत्तंसि कलायरियस्स उवणेति, एवं जहा वढप्पइण्णे-जाव-अलं भोगसमत्थे जाए यावि होत्था ।। ३८ तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं-जाव-अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायवडेंसए काति--अब्भुग्गय मूसिए-पहसिए इव वण्णओ जहा रायपसेणइज्जे-जाव-पडिरूवे । तेसि गं पासायवडेंसगाणं बहुमज्मदेसभागे, एत्थ णं महेगं भवणं कारेंति-अणेगखंभसय संनिविट्ठवण्णओ जहा रायपसेणइज्जे पेच्छाघरमंडवंसि-जाव-पडिहवे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy