SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ विमलतित्थे महब्बलो . तए णं ते कोडुबियपुरिसा-जाव-पडिसुणेत्ता बलस्स रण्णो अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता' . 'हत्थिणपुर नगरं मज्झंमझेणं जेणेव तेसि सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छति, उवागच्छित्ता ते सुविणलक्खणपाढए सहावेति ॥ तए णं ते विणलक्खणपाढगा बलस्स रण्णो कोडुबियपुरिसेहि सद्दाविया-समाणा-जाव-सएहि-सएहि गेहेहितो निग्गच्छंति, निग्गच्छित्ता इतिथणपर नगर मझमज्झेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति, उवागच्छित्ता भवणवरवडेंसगपडिदुवारंसि एगओ मिति, मिलिता जेणेव बाहिरिया उवट्ठाणसाला जेणेव बले राया तेणेव उवागच्छंति, उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट बलं रायं जएणं विजएणं वद्धाति । २७ तए णं ते सुविणलक्खणपाढगा बलेणं रण्णा बंदिय-पूइय-सक्कारिय-सम्माणिया समाणा पत्तेयं-पत्तेयं पुवण्णत्थेसु भद्दासणेसु निसीयंति ॥ तए ण से बले राया पभाति देवि जवणियंतरियं ठावेइ, ठावेत्ता पुप्फ-फल-पडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-- एवं खल देवाणप्पिया ! पमावती देवी अज्ज तंसि तारितगंसि वासघरंसि-जाव-सीहं सुविणे पासित्ता णं पडिबुद्धा, तण्णं देवाणुपिया ! एयस्स ओरालस्स-जाव-महासुविणस्स के मन्ने कल्लाणे फलवित्ति विसेसे भविस्सइ ? तए णं ते सविणलक्षणपाडगा बलस्स रणो अंतियं एयमट्ठ सोच्चा निसम्म ' ' 'बलस्स रणो पुरओ सविणसत्थाई उच्चारेमाणाउच्चारेमाणा एवं वयासी-- एवं खल देवाणप्पिया! अम्ह सुविण सत्थंसि ' ' मंडलियमायरो मंडलियंसि गर्भ वक्कममाणंसि एएसि णं चोद्दसण्हं महासुविणाणं अग्णयर एग महासविणं पासिता णं पडिबुझंति । इमे य णं देवाणुप्पिया ! पभावतीए देवीए एगे महासुविणे दि, तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिटु-जाव-आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगल्लकारए णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिट्ठ, अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! रज्जलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं वीइक्कताणं तुम्हें कुलके-जाव-देवकुमारसमप्पभं दारगं पयाहिति । से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्थिण्ण-विउलबल-वाहणे रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा । तं ओराले णं देवाणुप्पिया ! पभाबतीए देवीए सुविणे दिट्ठ-जाव-आरोग्ग-तुट्ठि-दीहाउकल्लाण-मंगल्लकारए पभावतीए देवीए सुविणे दिट्ठ ॥ पभावइए बलेण रण्णा पुणो सुविणफल-कहणं २८ तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयम? सोच्चा निसम्म हट्ठतुट्ठ करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु ते सुविणलक्खणपाढगे एवं वयासी-- एवमेयं देवाणुप्पिया-जाव-से जहेयं तुम्भे वदह त्ति कटु तं सुविणं सम्म पडिच्छ, पडिच्छित्ता सुविणलक्खणपाढए । 'पडिविसज्जेइ, पडिविसज्जेत्ता सीहासणाओ अब्भुट्टइ, अब्भुट्टत्ता जेणेव पभावती देवी तेणेव उवागच्छइ, उवागच्छित्ता पभावति देवि ताहि इट्टाहि -जाव-मिय-महुर-सस्सिरीयाहि वहिं संलवमाणे-संलवमाणे एवं वयासी-- एवं खल देवाणुप्पिए ! • • 'इमे य णं तुमे देवाणुप्पिए ! एगे महासुविणे दिट्ट, तं ओराले णं तुमे देवी ! सुविणे दि8-जाव-रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी ! सुविणे ट्ठि-जाव-आरोग्ग-तुट्टि-दीहाउ-कल्लाण-मंगल्लकारए णं तुमे देवी! सुदिणे दिट्ठत्ति कटु पभावति देवि ताहि इट्टाहि-जाव-मिय-महुर-सस्सिरीयाहि वहिं दोच्चं पि तच्चं पि अणुबूहइ । बलं पडि महब्बलस्स जम्मनिवेयणं २९ तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयम8 सोच्चा निसम्म हट्टतुट्ठा करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-- एयमेयं देवाणुप्पिया!-जाव-तं सुविणं सम्भं पडिच्छइ, पडिच्छित्ता बलेणं रण्णा अब्भणुण्णाया समाणी नाणा-मणि-रयण-भत्ति-चित्ताओ भद्दासणाओ अब्भुट्ठइ, अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणमणुपविट्ठा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy