SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे दुतीयो खंधो गिराहि संलवमाणी संलवमाणी पडिबोहेइ, पडिबोहेत्ता बलेणं रण्णा अब्भणुण्णाया समाणी नाणामणिरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीयित्ता आसत्था वीसस्था सुहासणवरगया बलं रायं ताहि इट्ठाहि-जाव-संलवमाणी संलवमाणी एवं वयासी"एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सयणिज्जसि सालिगणवट्टिए तं चेव-जाव-नियगवयणमइवयंतं सोहं सुविणे पासित्ता गं पडिबुद्धा, तण्णं देवाणुप्पिया ! एयस्स ओरालस्स-जाव-महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? बलेण रणा सुविणफलकहणं २२ तए णं से बले राया पभावईए देवीए अंतियं एयमह्र सोच्चा निसम्म हट्ठतुट्ठचित्तमाणदिए णदिए पीइमणे परमसोमणस्सिए हरिसबसविसप्पमाणहियए धाराहयनीवसुरभिकुसुम-चंचुमालइयतणुए ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओगिण्हित्ता ईहं पविसइ, पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ, करेत्ता पभावई देवि ताहि इट्ठाहि कंताहि-जाव-मंगल्लाहि मिय-महुर-सस्सिरीयाहि वहि संलवमाणे-संलवमाणे एवं वयासीओराले णं तुमे देवी ! सुविणे विडे, · · 'पुत्तलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए ! एवं खलु तुम देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं अम्हं कुलकेउं - - ‘सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णाय-परिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कते वित्यिण्ण-विउल-बल-वाहणे रज्जवई रायाभविस्सइ। तं ओराले णं तुमे देवी ! सुविणे दिठे-जाव-आरोग्ग-तुट्ठि-दोहाउ-कल्लाण-मंगल्लकारए णं तुमे देवी ! सुविणेदिठे त्ति कटु पभावति देवि ताहि इट्ठाहि-जाव-वहिं दोच्चं पि तच्चं पि अणुबहति ॥ २४ तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयम8 सोच्चा निसम्म हट्ठतुट्ठा करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-- एवमेयं देवाणुप्पिया ! - - ‘से जहेयं तुब्भे वदह त्ति कटु तं सुविणं सम्म पडिच्छइ, पडिच्छित्ता बलेणं रण्णा अन्भणुण्णाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठइ, अब्भुटुत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता सयणिज्जसि निसीयति, निसीयित्ता एवं वयासो'मा मे से उत्तमे पहाणे मंगल्ले सुविणे अण्णेहि पावसुमिणेहि पडिहम्मिस्सइ ति कट्ट देवगुरुजणसंबद्धाहि पसत्याहि मंगल्लाहि 'धम्मियाहि कहाहि सुविणजागरियं पडिजागरमाणी-पडिजागरमाणी विहरड ॥ सुविणलक्खण-पाढहिं विणफलकहणं २५ तए णं से बले राया कोडुंबियपुरिसे सद्दाबेद्द, सद्दावेत्ता एवं वयासी-- 'खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं-जाब-गंधवट्टिभूयं करेह य कारवेह य, करेत्ता य कारवेत्ता य सीहासणं रएह, रएता ममेतमाणत्तियं पच्चप्पिणह ॥ तए णं ते कोडुबियपुरिसा-जाव-पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं-जाव-गंधवट्टिभूयं करेत्ता य कारवेत्ता य सीहासणं रएत्ता तमाणत्तियं पच्चप्पिणंति॥ २६ तए णं से बले राया पच्चूसकालसमयंसि सयणिज्जाओ अब्भुट्ठ इ, अन्भुट्ठत्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, अट्टणसालं अगुपविसइ, जहा ओववाइए तहेव मज्जणघरे-जाव-ससिव्व पियदसणे नरवई जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ, निसीयित्ता अप्पणो उत्तरपुरथिमे दिसीभाए अट्रभद्दासणाई सेयवस्थपच्चत्युयाई सिद्धत्थगक यमंगलोवयाराइं रयावेइ, रयावेत्ता अप्पणो अदूरसामंते नाणा-मणि-रयण-मंडियं-जावजवणियं अंछावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं - 'सुमउयं पभावतीर देवीए भद्दासणं रयावेइ, रयावेत्ता कोडबियपुरिसे सद्दावेद, सद्दावेत्ता एवं वयासि-- खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy