SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भरहचक्कवट्टिचरियं १३७ समुप्पण्णा, १ चम्मरयणे २ मणिरयणे ३ कागणिरयणे णव य महाणिहओ एए णं सिरिघरंसि समुप्पण्णा, १ सेणावहरयणे, २ गाहावहरयणे, ३ वड्ढइरयणे, ४ पुरोहियरयणे एए णं चत्तारि मणुयरयणा विणीयाए रायहाणीए समुप्पण्णा । १ आसरयणे २ हत्थिरयणे एए णं दुबे पंचिंदियरयणा वेयड्ढगिरिपायमूले समुप्पण्णा । सुभद्दा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे । भरहस्स सासणं ५८२ तए णं से भरहे राया चउदसण्हं रयणाणं, णवण्हं महाणिहोणं, सोलसण्हं देवसाहस्सीणं, बत्तीसाए रायसहस्साणं, बत्तीसाए उडुकल्लाणियासहस्साणं, बत्तीसाए जणवयकल्लाणियासहस्साणं, बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं, तिण्हं सट्ठीणं सूयार-सयाणं, अट्ठारसण्हं सेणिप्पसेणीणं, चउरासीईए आससयसहस्साणं, चउरासीईए दंतिसयसहस्साणं, चउरासीईए रहसयसहस्साणं, छण्णउईए मणुस्सकोडोणं, बावत्तरीए पुरवरसहस्साणं, बत्तीसाए जणवयसहस्साणं, छण्णउईए गामकोडीणं णवणउईए दोणमुहसहस्साणं, अडयालीसाए पट्टणसहस्साणं, चउव्वीसाए कब्बडसहस्साणं, चउव्वीसाए मडंबसहस्साणं, वीसाए आगरसहस्साणं, सोलसण्हं खेडसहस्साणं, चउदसण्हं संवाहसहस्साणं, छप्पण्णाए अंतरोदगाणं, एगूणपण्णाए कुरज्जाणं, विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अणेसि च बहणं राईसर-तलबर-जाव-सत्यवाहप्पभिईणं आहेबच्चं पोरेवच्चं भट्टितं सामित्तं महत्तरगत्तं आणाईसर-सेणावच्चं कारेमाणे पालेमाणे ओहयणिहएसु कंटएसु उद्धियमलिएसु सव्वसत्तूसु णिज्जिएसु भरहाहिवे गरिदे बरचंदणचच्चियंगे वरहाररइय-वच्छे, वर-मउड-विसिट्ठए, वर-वत्थ-भूसण-धरे, सब्वोउय-सुरहि-कुसुमवर-मल्ल-सोभिय-सिरे, वर-णाडग-णाडइज्ज-वरइत्थिगुम्मसद्धि संपरिवुडे सम्वोसहि-सव्वरयण-सव्वसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकय-तबप्पभावणिविट्ठसंचियफले भुंजइ माणुस्सए सुहे भरहे णामधेज्जे त्ति ॥ भरहस्स आयंसघरंसि केवलनाणं ५८३ तए णं से भरहे राया अण्णया कयाइ जेणेव मज्जणधरे तेणेव उवागच्छइ, उवागच्छित्ता -जाव- ससि व्व पियदसणे णरवई मज्जणघराओ पडिणिक्खमई, पडिणिक्वमित्ता जेणेव आयंसघरे जेणेव सोहासणे तेणेव उवागच्छद, उवागच्छित्ता सोहासणवरगए पुरत्याभिमुहे णिसीयइ, णिसीइत्ता आयंसघरंसि अत्ताणं देहमाणे देहमाणे चिट्ठइ ।। तए णं तस्स भरहस्स रण्णो सुभेणं परिणामेण पसत्थेहि अज्शवसाहिं लेसाहि विसुज्झमाणीहिं विसुज्माणीहि ईहापोहमग्गण-गवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुवकरणं पविठ्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवर-नाण-दंसणे समुप्पण्णे । भरहस्स अट्ठावयगमणं तत्थ णिव्वाणं च ५८४ तए णं से भर हे केवली सयमेपाभरणालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता आयंसघराओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतेउरमसंमज्झणं णिग्गच्छइ, णिग्गच्छित्ता दसहि रायवरसहस्सेहिं सद्धि संपरिबुडे विणीयं रायहाणि मज्झमझेणं णिग्गच्छइ, णिग्गच्छित्ता मज्बादेसे सुहंसुहेणं बिहरइ, विहरित्ता जेणेव अट्ठावए पव्वए तेणेव उवागच्छद, उवागच्छित्ता अट्ठावयं पव्वयं सणियं सणियं दुरूहइ, दुरूहित्ता मेघघणसण्णिगासं देवसण्णिवायं पुढविसिलावट्टयं पडिलेहेइ, पडिलेहिता सलेहणा-भूसगा-झूसिए भत्त-पाण-पडियाइक्खिए पाओवगए कालं अणवकखमाणे अणवकखमाणे विहरइ । २. सम० ९६, सु० १। १. सम० ७२, सु० ६ । ३. सम० ४८, सु० १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy