________________
१३५
भरहचक्कवट्टिचरियं ५७३ तस्स णं अभिसेयमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेयपेढं विउव्वंति अच्छं सहं ।
तस्स णं अभिसेयपेढस्स तिदिसि तओ तिसोवाणपडिरूबए विउववंति ।। तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते - जाव- तोरणा । तस्स णं अभिसेयपेढस्स बहुसमरमणिज्जे भूमिभागे पण्णत्ते ।
सीहासणं ५७४ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सोहारुणं विउव्वति ।
तस्स णं सीहासणस्स अयमेयारूवे वण्णावासे पण्णते - जाव - दामवष्णगं समत्तं ति । तए णं ते देवा अभिसेयमंडवं विउव्वंति, विउव्वित्ता जेणेव भरहे राया - जाव - पच्चप्पिणंति ।
भरहेण अभिसेअमंडवपवेसो ५७५ तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमढे सोच्चा णिसम्म हट्ठतुट्ठ-जाव-पोसहसालाओ पडिणिक्खमइ,
पडिणिक्खमित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी"खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह, पडिकप्पित्ता हयगय-जाव - सण्णाहेत्ता एयमाणत्तियं पच्चप्पिणह-जाव-पच्चप्पिणंति । तए णं से भरहे राया मज्जणघरं अणुपविसइ-जाव - अंजणगिरिकूडसण्णिभं गयवई
णरवई दुरूढ़े । ५७६ तए णं तस्स भरहस्स रणो आभिसेक्कं हत्यिरयणं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगला जो चेव गमो विणीयं पविस
माणस्स सो चेव णिक्खममाणस्स वि-जाव-पडिबुज्झमाणे पडिबुज्झामाणे विणीयं रायहाणि मज्मज्झणं णिग्गच्छइ. णिगच्छित्ता जेणेव विणीयाए रायहाणीए उत्तरपुरथिमे दिसीभाए अभिसेयमंडवे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेयमंडववारे आभिसेक्कं हस्थिरयणं ठावेइ, ठावित्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरहइ, पच्चोरहित्ता इत्थीरयणेणं बत्तीसाए उडुकल्लाणियासहस्सेहि, बत्तीसाए जणवयकल्लाणियाहस्सेहि, बत्तीसाए बत्तीसइबद्धेहिं णाडगसहस्सेहि सद्धि संपरिवुडे अभिसेयमंडवं अणुपविसइ, अणुप्पविसित्ता जेणेव अभिसेयपेढे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेयपेढं अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं तिसोवाण-पडिरूवएणं दुरूहइ, दुहिता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेय-मण्डवे तेणेव उवागच्छंति, उवागच्छिता अभिसेयमंडवं अणुपविसंति, अणुपविसित्ता अभिसेयपेढं अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति उवागच्छित्ता करयल-जाव-अंजलि कटु भरहं रायाणं जएणं विजएणं वद्धाति, वद्धावित्ता भरहस्स रणो णच्चासणे णाइदूरे सुस्सूसमाणा -जाव- पज्जुवासंति ।
भरहस्स महारायाभिसेओ
५७७ तए णं तस्स भरहस्स रण्णो सेणावइरयणे-जाव-सत्यवाहप्पभिइओ ते वि तह चेव । णवरं दाहिणिल्लेणं तिसोवाण
पडिरूवएणं - जाव - पज्जुवासंति । तए णं से भरहे राया आभिओगे देवेसहावेइ सहावेत्ता एवं बयासी"खिप्पामेव भो वेवाणुप्पिया ! ममं महत्थं महग्धं महरिहं महारयाभिसेयं उवट्ठवेह ।" तए णं ते आभिओइया देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्त -जाव- उत्तरपुरस्थिमं दिसीभार्ग अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्याएणं समोहणंति । एवं जहा विजयस्स तहा इत्थं पि-जाव-पंडगवणे एगओ मिलायंति, एगओ मिलाइत्ता जेणेव दाहिणड्ढभरहे वासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति, उवागच्छित्ता विणीयं रायहाणि अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरमाणा जेणेब अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति, उबागच्छित्ता तं महत्थं महग्धं महरिहं महारायाभिसेयं उवठ्ठति । तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहि-करण-दिवस-णक्खत्त-महत्तंसि उत्तरपोटुवयाविजयंसि तेहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org