________________
१३४
धम्मकहाणुओगे पदम
पच्चtoes, पच्चोoहित्ता सालस देवसहस्से सक्कारेs सम्माणेइ, सक्कारिता सम्माणित्ता बत्तीस रायसहस्से सक्कारेइ सम्माणे, सक्कारिता सम्माणित्ता सेणावइरयणं सक्कारेइ सम्माणेइ, सक्कारिता सम्माणित्ता एवं गाहावइरयणं वड्ढइरयणं पुरोहियरयणं सक्कारेइ सम्माणेइ, सक्कारिता सम्माणित्ता तिष्णि सट्ठे सूअसए सक्का रेइ सम्माणेइ, सक्कारिता सम्मानित्ता अट्ठारस सेमिप्यलेणीओ सरकारे सम्माने सरकारिता सम्माणिता अवि बहवे राईसर-जाव-सत्यवायभि सक्कारेs सम्माणे, सक्कारिता सम्माणित्ता पडिविसज्जेइ ।
इत्यtरयणेणं बत्तीसाए उड़कल्लाणियासहस्सेहि बत्तीसाए जणवयकल्लाणियास हस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडय - सहस्सेहि सद्धि संपरिवृढे भवणवरसिगं न हा कुबेरो व्व देवराया कैलास- सिहरि सिगभूति तणं से भरहे राया मित्त-फाइ-णियग-सयण-संबंधिपरियणं पच्चुवेक्ख इ, पच्चुवेक्खित्ता जेणेव मज्जणधरे तेणेव उवागच्छइ, उवागच्छित्ता जाव मज्जणघराओ पडिणिक्खमड़, पडिणिक्खमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवागच्छिता भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारित्ता उप्पि पासायवरगए फुट्टमाह मुइंगमत्थए हि बत्तीसह पाहि उबलालिमा उक्लालितमाणे उवणविजमाणे वचिमाणे उपगमा उि ज्जमाणे महया - जाव- भुंजमाणे विहरइ ||
भरस्स रायाभिसेयसंकष्पो
५७० तए णं तस्स भरहस्त रण्णो अष्णया कयाइ रज्जधुरं चिंतेमाणस्स इमेयारूवे - जाव-समुप्पज्जित्था -
"अभिजिए
मए गियग-बलचीरिय-पुरिसक्कारपरक्कमेण बुल्लहिमवंत गिरिसागरमेराए केवलप्ये भरहे बासे, तं शेयं खलु मे अप्पाणं महया रायाभिसेएणं अभिसेएणं अभिसंचावित्तए" त्ति कट्टु एवं संपेहद, संपेहित्ता कल्लं पाउप्पभाया - जाव- जलते जेणेव मज्जणघरे- जाव- पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सोहासणे तेणेव उवागच्छद्द, उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे णिसीयद्द, णिसीइत्ता सोलस देवसहस्से, बत्तीसं रायवरसहस्से सेणाइरयणे - जाव- पुरोहियरयणे तिष्णि सट्ठे सूयसए अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे राईसरतलवर-जाव-सत्यवाप्यभिव सहावेद, सहावित्ता एवं बयासी
46
अभिजिए णं देवाणुप्पिया ! मए णियय-बलवीरियजाव केवलकप्पे भरहे वासे तं तुब्भे णं देवाणुप्पिया ! ममं महयारायाभिसेवं विपरह "
५७१ तए णं ते सोलस देवसहस्सा - जाब-पभिइओ भरहेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठ • करयल • मत्थए अंजलि कट्टु भरहस्स रण्णो एयमट्ठे सम्मं विणएणं पडिसुर्णेति ।
तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छद्द, उवागच्छिता जाव अट्टमभत्तिए पडिजागरमाणे पडिजागरमाणे विहरइ ।
-
देवहिं अभिसेयमंडवकरणं
५७२ तए णं से भरहे राया अट्टमभत्तंसि परिणममाणंसि आभिओगिए देवे सद्दावेद, सद्दावित्ता एवं वयासी"विपामेव भो देवाणुप्पिया ! विणीयाए रायहाणीए उत्तरपुरत्थिमे विव्वित्ता मम एयमाणत्तियं पच्चप्पिणह ।"
Jain Education International
,
तए णं ते अभिओगा देवा भरहेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठ पढिसुर्णेति पडिणिता विणीयाए राहाणीए उत्तरपुरत्थिमं दिसीभागं समोहणंति, समोहणित्ता संखिज्जाई जोयणाई दंडं णिसिरंति, तं जहा
रमणानं जाव-रिद्वाणं महादायरे पुग्यले परिसाति, परिसाहिता अहामुहमे पुष्णले परिवादियंति, परिवादिता च्वंपि वेदिसमुग्धाए जाब समोहति समोहणिता बहुसमरमणिलं भूमिभागं विवति । से जहाणामए - आलिंगपुवखरे वा० ।
तस्स णं बहुसमरमभिग्नरस भूमिभागरस बहमज्यादेतभाए एत्व में महं एवं अभिसेयमण्डवं विजयंति स सणिविट्ठे जाव गंधवट्टिभूयं पेच्छाघरमंडव-वण्णगोति ।
-
-
दिसीभाए एवं महं अभिसेयमण्डवं विजब्बेह,
जाव 'एवं सामि'त्ति आणाए विणएणं वयणं अवक्कमंति, अवक्कमिता सिमुरयाए
For Private & Personal Use Only
-
www.jainelibrary.org