SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भरहचक्कवचिरियं ५६५ तए णं से भरहाहिवे परिंदे हारोत्थ ए-सुकय- रइय-वच्छे-जाव- अमरबइ-सण्णिभाए इड्ढीए पहियकित्ती चक्करयण देसियमग्गे अणेग - राय वर सहस्साणुयाय-मग्गे जाव- समुद्द रवभूयं पिव करेमाणे करेमाणे सव्विड्ढीए सब्वज्जुईए-जावजिग्बोसणाइय-रवेणं गामागर-नगर-खेड- कब्बड - मडंब - जाव- जोयणंतरियाहि वसहोहिं वसमाणे वससाणे जेणेव विणीया रायहाणी तेणेव उवागच्छइ, उवागच्छिता विणीयाए रायहाणीए अदूरसामंते दुवालस-जोयणायामं णवजोयण-वित्थिष्णंजाव-खंधा-वार- णिवेसं करेइ, करिता वड्ढइरयणं सद्दावेइ, सद्दावित्ता जाव - पोसहसालं अणुपविसs, अणुपविसित्ता विणीयाए रायहाणीए अट्ठमभत्तं परिण्हइ, परिव्हित्ता जाव अट्ठमभतं पडिजागरमाणे पडिजागरमाणे विहरइ । ५६६ तए णं से भरहे राया अट्टमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडुंबियपुरिसे सद्दावेद, सद्दावित्ता तहेव जाव - अंजणगिरि कूड-सण्णिभं गयवई णरवई दुरूढे । तं चैव सव्वं जहा हेट्ठा । णवरं णव महाणिहओ चत्तारि सेणाओ ण पविसंति । सेसो सो चेव गमो -जावणिग्घोसणाइएणं विणीयाए रायहाणीए मज्झां मज्झेणं जेणेव सए गिहे जेणेव भवणवर- वडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए । ५६७ तए णं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्शंमज्झेणं अणुपविसमाणस्स अप्पेगइया देवा विणीयं रायहाणिं सभंतरबाहिरियं आसिय सम्मज्जिवलित्तं करेंति । अप्पेगइया देवा मंचाइमंचकलियं करेंति । एवं सेसेसु वि पएसु अप्पेगया देवा णाणाविह राग- वसणुस्सिय-धयपडागामंडियभूमियं करेंति । अप्पेगइया देवा लाउल्लोइयमहियं करेति, अप्पेगइया देवा- गंधवट्टिभूयं करेंति अप्पेगइया देवा हिरण्णवासं वासिंति, सुवण्ण-रयण - वइर आभरण- वासं वासेंति । ५६८ तए तस्सं भरहस्स रण्णो विणीयं रायहाणिं मज्झमज्मेणं अणुपविसमाणस्स सिंघाडग- जाव - महापहपहेसु बहवे अथत्थिया कामत्थिया भोगत्थिया लाभत्थिया इद्धिसिया कब्बिसिया कारोडिया कारवाहिया संखिया चक्किया गंगलिया मुहमंगलिया पूसमाणया बद्धमाणया लंख-मंखमाइया ताहि ओरालाहि इट्ठाहि कंताहि पियाहि मणुष्णाहि मणामाहिं सिवाहिं धण्णाहि मंगल्लाहिं सस्सिरीयाहि हियय-गमणिज्जाहिं हियय- पल्हायणिज्जाहिं वग्गूहिं अणवरयं अभिनंदता य अभियुगंता य एवं वयासी "जय जय गंदा ! जय जय भद्दा ! भद्दं ते अजियं जिणाहि, जियं पालयाहि, जियमज्झे वसाहि इंदो विव देवाणं, चंदो विव ताराणं - चमरो विव असुराणं, धरणो विव नागाणं, बहूइं पुव्वसयसहस्साई बहुईओ पुव्वकोडीओ बहुईओ पुव्वकोडाकोडीओ विणीयाए रायहाणीए चुल्लहिमवंत - गिरि-सागर- मेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामागरणगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-सण्णिवेसेसु सम्मं पयापालणोवज्जिय-लद्धजसे महया - जाव आहेबच्चं पोरेवच्चं - जाव - विहराहि" ति कट्टु जयजयसद्दं पउंजंति । भरहेण देवाईणं सक्कारो पडिविसज्जणं य १३३ ५६९ तए णं से भरहे राया णयणमालासहस्सेहि पिच्छिज्जमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ हिययमालासहस्सेहि उण्णदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ कंतिरूवसोहग्गगुणेहिं पिच्छिज्जमाणे २ अंगुलिमालासहस्सेहि दाइज्जमाणे २ दाहिणहत्थेणं बहूणं णर-णारी- सहस्साणं अंजलिमाला - सहस्साइं पडिच्छेमाणे २ भवणपतीसहस्साइं समइच्छमाणे २ तंती- तल-तुडिय - गीय-वाइय-रवेणं महुरेणं मणहरेणं मंजुमंजुणा घोसेणं पडिबुज्हामाणे२ जेणेव सए गिहे जेणेव सए भवणवर वडिंसयदुवारे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेक्कं हत्थिरयणं ठवेइ, ठवित्ता अभिसेक्काओ हत्थिरयणाओ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy