SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १३२ धम्मकहाणुओगे पढ़मखंधे "खिप्पामेव भो देवाणुप्पिया ! आभिसेक्क हत्थिरयणं हय-गय-रह-तहेव-जाव-अंजणगिरिकूडसष्णिभं गयवई गरवई दुरूढे ।" तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया, तं जहासोत्थियसिरिवच्छ-जाव-दप्पणे । तयणंतरं च णं पुण्णकलसभिंगार दिव्वा य छत्तपडागा-जाव-संपट्ठिया । तयणंतरं च णं बेरुलिय-भिसंत-बिमलदंड-जाव-अहाणुपुव्वीए संपट्ठियं । तयणंतरं च णं सत्त एगिदियरयणा पुरओ अहाणुपुवीए संपट्ठिया । तं जहा- १चक्करयणे २ छत्तरयणे ३ चम्मरयणे ४ दंडरयणे ५ असिरयणे ६ मणिरयणे ७ कागणिरयणे । ५६२ तयणंतरं च णं णव महाणिहिओ पुरओ अहाणुपुथ्वीए संपट्ठिया । तं जहा- सप्पे पंडुयए-जाव-संखे, तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुयीए संपट्ठिया । तयणंतरं च णं बत्तीसं रायवरसहस्सा पुरओ अहाणुपुब्बीए संपट्ठिया । तयणंतरं च णं सेणावइरयणे पुरओ अहाणुपुवीए संपट्ठिए । एवं गाहावइरयणे वड्डइरयणे पुरोहियरयणे, तयणंतरं च णं इत्थिरयणे पुरओ अहाणुपुवीए संपट्ठिए । तयणंतरं च णं बत्तीसं उडुकल्लाणिया सहस्सा पुरओ अहाणुपुब्बीए संपट्ठिया । तयणंतरं च णं बत्तीसं जणवयकल्लाणिया सहस्सा पुरओ अहाणुपुवीए संपट्ठिया । तयणंतरं च णं बत्तीसं बत्तीसइबद्धा णाडग-सहस्सा पुरओ अहाणुपुव्वीए संपट्ठिया । तयणंतरं च णं तिणि सट्ठा सूयसया पुरओ अहाणुपुव्वीए संपट्टिया । तयणंतरं च णं अट्ठारस सेणिप्पसेणीओ पुरओ अहाणुपुवीए संपट्ठिया ।। तयणंतरं च णं चउरासीइं आससयससहस्सा पुरओ अहाणुपुब्वीए संपट्ठिया । तयणंतरं च णं चउरासीई हत्थि-सयसहस्सा पुरओ अहाणुपुव्वीए संपट्टिया । तयणंतरं च णं चउरासीइं रह-सयसहस्सा पुरओ अहाणुपुठवीए संपट्ठिया । तयणंतरं च णं छण्णउई मणुस्सकोडीओ पुरओ अहाणुपुटवीए संपट्ठिया । तयणंतरं च णं बहवे राईसर-तलवर-जाव-सत्यवाहप्पभिइओ पुरओ अहाणुपुवीए संपट्ठिया । ५६३ तयणंतरं च णं बहवे असिग्गाहा लट्टिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहा वीणग्गहा कूयग्गाहा हडप्फग्गाहा दीवियग्गाहा सएहिं सहिं रूहि, एवं वेसेहिं चिहिँ निओएहिं सरहिं सएहिं बथेहिं पुरओ अहाणुपुवीए संपट्ठिया । ५६४ तयगंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिच्छिणो हासकारगा खेड्डुकारगा दवकारगा चाडुकारगा कंदप्पिया कुक्कुइया मोहरिया गायंता य दीवंता य, वायंता य, नच्चंता य, हसंता य, रमंता य, कोलंता य, सार्सेता य, साता य, जाता य, रावेता य, सोभैता य, सोभाता य, आलोयंता य, जयजयसदं च पउंजमाणा पुरओ अहाणुपुव्वीए संपट्टिया । एवं उववाइयगमेणं - जाव - तरस रण्णो पुरओ महआसा आसघरा उभओ पासि णागा णागधरा पिट्टओ रहा रहसंगल्ली अहाणुपुटवीए संपट्ठिया । १ इमाओ अट्ठारस सेणि-पसेणीओकुंभार१ पट्टइल्ला२, सुवणकारा३ य सूवकारा य । गंधव्वा५ कासवगा६, मालाकारा७ य कच्छकरा ॥१॥ तंबोलिया य एए, नवप्पयारा य नारुआ भणिया । अह णं णवप्पयारे, कारुअवण्णे पवक्खामि ॥२॥ चम्मयर जंतपीलग , गंछिय३ छिपा य कंसकारे य । सीवग६ गुआर७ भिल्ला धीवर९ वण्णाइ अट्टदस ॥३॥ जम्बु० व० ३, सू० ४३ टीका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy