SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १२६ धम्मकहाणुओगे पढमखंधे कालायस-विउल-लोहदंडय-वरवइर-भयगं -जाव- सव्वत्थअप्पडिहयं किं पुण देहेसु जंगमाणं । गाहा-पण्णासंगुलदीहो, सोलस से अंगुलाई वित्थिण्णो । अद्धंगुलसोणीको, जेट्ठपमाणो असो भणिओ ॥१॥ असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ, उवागच्छित्ता आवाडचिलाएहि सद्धि संपलग्गे यावि होत्था । तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहियपवरवीरवाइय-जाव-दिसोदिसि पडिसेहेइ । आवाडचिलायपत्थणाए भरहसेणोरि नागकुमारदेवकयं महामेहवरिसणं ५३८ तए णं ते आवाडचिलाया सुसेण-सेणावइणा हयमहिय-जाव-पडिसेहिया समाणा भीया तत्था वहिया उब्विग्गा संजायभया अत्थामा अबला अवीरिया अपुरिसक्कारपरक्कमा अधारणिज्जमिति कट्ट अणेगाई जोयणाई अवक्कमंति, अबक्कमित्ता एगयओ मिलायंति, मिलइत्ता जणेव सिंधू महाणई तेणेव उवागच्छंति, उवागच्छित्ता वालुयासंथारए संयरेंति, संथरिता वालुयासंथारए दुरूहंति, दुरूहित्ता अट्ठमभत्ताई पगिण्हंति, पगिण्हित्ता वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया जे तेसि कुलदेवया मेहमुहा णामं णागकुमारा देवा ते मणसीकरेमाणा मणसीकरेमाणा चिठ्ठति । ५३९ तए णं तेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणममाणंसि मेहमुहाणं णागकुमाराणं देवाणं आसणाई चलंति, तए णं ते मेहमुहा णागकुमारा देवा आसणाई चलियाई पासंति, पासित्ता ओहिं पउंजति, पउंजित्ता आवाचिलाए ओहिणा आभोएंति, आभोइत्ता अण्णमण्णं सदावेंति, सद्दावित्ता एवं वयासी"एवं खलु देवाणुप्पिया ! जंबुद्दीवे दोवे उत्तरड्डभरहे वासे आवाडचिलाया सिंधूए महाणईए वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवर मेहमुहे णागकुमारे देवे मणसीकरेमाणा मणसीकरेमाणा चिट्ठति, तं सेयं खलु देवाणुप्पिया ! अम्हं आवाडचिलायाणं अंतिए पाउभवित्तए" त्ति कटु अण्णमण्णस्स अंतिए एयमढें पडिसुर्णेति, पडिसुणेत्ता ताए उक्किट्ठाए तुरियाए-जाव-वीइवयमाणा वीइवयमाणा जेणेव ज बुद्दोवे दीवे उत्तरड्ढभरहे वासे जणेव सिंधू महाणई जेणेव आवाडचिलाया तेणेव उवागच्छंति, उवागच्छिता अंतलिक्खपडिवण्णा सखिखिणियाइं पंचवण्णाइं वत्थाई पवरपरिहिया त आवाडचिलाए एवं वयासी"हं भो आवाडचिलाया ! जणं तुम्भे देवाणुप्पिया ! वालुयासंथारोवगया उत्ताणगा अवसणा अटुमभत्तिया अम्हे कुलदेवए मेहमुहे णागकुमारे देवे मणसीकरेमाणा मणसीकरेमाणा चिट्ठह । तए णं अम्हे मेहमुहा णागकुमारा देवा तुभं कुलदेवया तुम्हं अंतियण्णं पाउन्भूया, तं वदह णं देवाणुप्पिया! किं करेभो, [? कि आचिट्ठामो] के व भे मणसाइए।" ५४० तए णं आवाडचिलाया मेहमुहाणं णागकुमाराणं देवाणं अंतिए एयमढें साच्चा णिसम्म हट्टतुट्ठचित्तमाणंदिया-जाव-हियया उठाए उद्रुति, उठित्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं-जावमत्थए अंजलि कटु मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धाति, वद्धावित्ता एवं वयासी"एस णं देवाणुप्पिया ! केइ अपत्थियपत्थए दुरंतपंतलक्खणे -जाव-हिरिसिरिपरिवज्जिए जे णं अम्हं विसयस्स उरि विरिएणं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिया ! जहा णं एस अम्हं विसयस्स उरि विरिएणं णो हव्वमागच्छइ ।" ५४१ सए णं ते मेहमुहा णागकुमारा देवा ते आवाडचिलाए एवं वयासी "एस णं भो देवाणुप्पिया ! भरहे णामं राया चाउरंतचक्कवट्टी महिड्डिए महज्जुइए -जाव -महासोक्खे, णो खलु एस सक्को केणइ देवेण वा, दाणवेण वा, किण्णरेण वा, किंपुरिसेण वा, महोरगेण वा, गंधब्वेण वा, सत्थप्पओगेण वा, अग्गिप्पओगेण वा, मंतप्पओगेण वा, उदवित्तए पडिसेहित्तए वा, तहा वि य णं तुभं पियट्टयाए भरहस्स रण्णो उवसग्गं करेमो" ति कटु तेसि आवाडचिलायाणं अंतियाओ अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणित्ता मेहाणीयं विउव्वंति, विउन्वित्ता जेणेव भरहस्स रणो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति, उवागच्छित्ता उप्पि विजयक्खंधावारणिवेसस्स खिप्पामेव पतणतणायंति, पतणतणाइत्ता खिप्पामेव विज्जुयायंति, विज्जयाइत्ता खिप्पामेव जुगमुसलमुट्टिप्पमाणमेत्ताहि धाराहि ओघमेघं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy