SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भरहचक्कवट्टिचरियं १२५ विउल-भवण-सयणासण-जाण-वाहणाइण्णा बहुधण-बहुजायरूवरयया आओग-पओगसंपउत्ता विच्छड्डिय-पउर-भत्तपाणा बहुदासी-दास-गोमहिस-गवेलग-प्पभूया बहुजणस्स अपरिभूया सूरा वीरा विक्कंता वित्थिण्ण-विउल-बलवाहणा बहूसु समर संपराएसु लद्धलक्खा यावि होत्था। ५३५ तए णं तेसिमावाडचिलायाणं अग्णया कयाई विसयंसि बहूई उप्पाइय-सयाई पाउन्भवित्था, तंजहा-अकाले गज्जियं, अकाले विज्जया, अकाले पायवा पुप्फंति, अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंति । तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइयसयाई पाउब्भूयाई पासंति, पासित्ता अण्णमण्णं सद्दावेंति, सद्दावित्ता एवं वयासी"एवं खलु देवाणुप्पिया ! अम्हं विसयंसि बहूई उप्पाइयसयाई पाउन्भूयाइं तंजहाअकाले गज्जियं, अकाले विज्जुया, अकाले पायवा पुप्फंति, अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंति, तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस्स के मन्ने उबद्दवे भविस्सई" त्ति कटु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल पल्हत्थ-मुहा अट्टज्झाणोवगया भूमिगयदिठ्ठिया झियायति । ५३६ तए णं से भरहे राया चक्करयण-देसियमग्गे-जाव-समुद्दरवभूयं पिव करेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीइ ससि व्व मेहंधयारणिवहा । तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एज्जमाणं पासंति, पासित्ता आसुरुत्ता रुट्ठा चंडिक्किया कुविया मिसिमिसेमाणा अण्णमण्णं सद्दावेति, सद्दावित्ता एवं वयासी"एस णं देवाणुप्पिया ! केइ अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरि-सिरि-परिवज्जिए जे णं अम्हं विसयस्स उरि विरिएणं हव्वमागच्छद, तं तहा णं घत्तामो देवाणुप्पिया ! जहा णं एस अम्हं विसयस्स उरि विरिएणं णो हम्बमागच्छई" त्ति कटु अण्णमण्णस्स अंतिए एयमढें पडिसुणेति, पडिसुणित्ता सण्णबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहप्पहरणा जेणेव भरहस्स रणो अग्गाणीयं तेणेव उवागच्छंति, उवागच्छित्ता भरहस्स रण्णो अग्गाणीएण सद्धि संपलग्गा यावि होत्था। तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं हय-महिय-पवर-वीरघाइय-विवडिय-चिध-द्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेहिति ॥ ५३७ तए णं से सेणाबलस्स या वेढो-जाव-भरहस्स रण्णो अग्गाणीयं आवाडचिलाएहि हयमहियपवरवीर-जाव-दिसोदिसि पडिसेहियं पासइ, पासित्ता आसुरुत्ते रुठे चंडिक्किए कुबिए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ, दुरूहित्ता तए णं असीइमंगुलमूसियं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमाययं बत्तीसमंगुलमूसियसिरं चउरंगुलकण्णागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसियखुरं मुत्तोलीसंवत्तवलियमज्झं ईसि अंगुलपणयपढें संणयपढें संगयपढें सुजायपट्ठ पसत्थपढें विसिट्ठपढें एणीजाणुण्णयवित्थयथद्धपढें वित्तलयकस-णिवाय-अंकेल्लणपहारपरिवज्जियंगं तवणिज्जथासगाहिलाणं, वर-कणग-सुफुल्ल-थासग-विचित-रयण-रज्जुपासं, कंचण-मणि-कणग-पयरग-णाणाविह-घंटियाजालमुत्तिया-जालएहि परिमंडिएणं, पढेंण सोभमाणेण सोभमाणं कक्कयण-इंदणील-मरगय-मसारगल्ल-मुहमंडण-रइयं, आविद्धमाणिक्क-सुत्तग-विभूसियं, कणगामय-पउम-सुकय-तिलयं, देवमइ-विगप्पियं, सुररिदवाहणजोग्गावयं सुरूबं, दूइज्जमाण-पंचचारुचामरामेलगं धरेंतं अणब्भवाहं अभेलणयणं कोकासिय-बहलपत्त-लच्छं सयावरण-णवकणग-तविय-तवणिज्ज-तालुजीहासयं सिरिआभिसेयधोणं पोक्खरपत्तमिव सलिलबिदुजुयं अचंचलं चंचलसरीर चोक्खचरगपरिव्वायगो विव हिलीयमाणं हिलीयमाणं खुरचलणचच्चपुड़ेहि धरणियलं अभिहणमाणं अभिहणमाणं दोवि य चलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्धयाए मुणाल-तंतु-उदगमवि णिस्साए पक्कमंतं, जाइकुल-रूव-पच्चय-पसत्थ-बारसावत्तग-विसुद्ध-लक्षणं सुकुलप्पसूर्य, मेहाविभद्दयविणीयं, अणुय-तणुय-सुकुमाल-लोम-णिद्धच्छविं, सुजाय-अमर-मण-पवण-गरुल-जइण-चवल-सिग्घगामि इसिमिव खंतिखमए सुसीसमिव पच्चक्खयाविणीयं उदग-हुयवह-पासाण-पंसु-कद्दम-ससक्कर-सवालुइल्ल-तडकडग-विसम-पन्भारगिरिदरी-सुलंधण-पिल्लण-णित्थारणासमत्थं अचंडपाडियं दंडयाई अणंसुपाई अकालतालुच कालहेसि जियणिदं गवेसगं जियपरिसहं जच्चजाईयं मल्लिहाणिं सुगपत्तसुवण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयबलसामलं च रयणियर-मंडलणिभं सत्तुजण-विणासणं कणगरयणदंडं णवमालियपुष्फसुरहिगंधि णाणामणिलयभत्तिचित्तं च पहोय-मिसिमिसित-तिक्खधार दिव्वं खग्गरयणं लोए अणोवमाणं तं च पुणो वंस-रुक्ख-सिंग-ट्ठिदंत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy