SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १२४ धम्मकहाणुओगे पढमखंधे कागणिरयण-सहियस्स भरहस्स तिमिसगुहापवेसो ५३० तए णं से भरहे राया छत्तलं दुवालसंसियं अट्ठकणियं अहिगरणिसंठियं अट्ठसोबरिणयं कागणिरयणं परामुसइ ।। तए णं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं अउलं चउरंससंठाणसंठियं समतलं माणुम्माणजोगा जओ लोगे चरंति सव्वजणपण्णवगा । ण इव चंदो ण इव तत्थ सूरे ण इव अग्गी ण इव तत्थ मणिणो तिमिरं णासेंति अंधयारे । जत्थ तयं दिव्वं भावजुत्तं दुबालसजोयणाई तस्स लेसाओ विवड्दति तिमिर-णिगर-पडिसेहियाओ । रत्तिं च सव्वकाल खंधावारे करेइ आलोयं दिवसभूयं जस्स पभावेण चक्कवट्टी तिमिसगुह अईइ सेण्णसहिए अभिजेतुं बिइयमद्धभरह रायवरे कार्गागं गहाय तिमिसगुहाए पुरथिमिल्ल-पच्चथिमिल्लेसं कडएसुं जोयणंतरियाई पंचधणुसयविक्खंभाई जोयणुज्जोयकराई चक्कणेमीसंठियाई चंदमंडल-पडिणिगासाइं एगूणपण्णं मंडलाइं आलिहमाणे आलिहमाणे अणुप्पविसइ । तए णं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहि-जाव- जोयणुज्जोयकरहिं एगूणपण्णाए मंडहिं आलिहिज्जमाणेहि आलिहिज्जमाणेहि खिप्पामेव आलोगभूया उज्जोयभूया दिवसभूया जाया यावि होत्था ॥ तिमिसगुहामज्झदेसे उम्मग्गणिमग्गजलाओ महाणईओ ५३१ तीसे णं तिमिसगुहाए बहुमझदेसभाए एत्य गं उम्मग्ग-णिमग्गजलाओ णाम दुवे महाणईओ पण्णत्ताओ, जाओ णं तिमिसगुहाए पुरथिमिल्लाओ भित्तिकडगाओ पढाओ समाणीओ पच्चत्थिमेणं सिंधु महाणइं समति । से केणठेणं भंते ! एवं बुच्चइ-उम्मग्ग-णिमग्गजलाओ महाणईओ ? . "गोयमा ! जण्णं उम्मग्गजलाए महाणईए तणं वा पत्तं वा कळं वा सक्करं वा आसे वा हत्थि वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजला महाणई तिक्खुत्तो आहुणिय आहुणिय एगते थलंसि एडेइ । जवणं णिमग्गजलाए महाणईए तणं वा, पत्तं वा, कटुवा, सक्करं वा-जाव-मणुस्से वा पक्खिप्पइ तण्णं णिमग्गजला महाणई तिक्खुत्तो आहुणिय आहुणिय अंतोजसंसि णिमज्जाबेइ । से तेणढेणं गोयमा ! एवं वुच्चइ-उम्मग्गणिमग्गजलाओ महाणईओ।" उम्मग्ग-णिमग्गजलासु महानईसु वड्ढइरयणेण सुहसंकमनिम्माणं ससेणस्स भरहस्स उत्तरणं च ५३२ तए णं से भरहे राया चक्करयण-देसियमग्गे अणेगराय० महया उक्किट्ठ-सीहणाय-जाव-करेमाणे सिंधूए महाणईए पुरित्थि मिल्लेणं कूलेणं जेणेव उम्मग्गजला महाणई तेणेव उवागच्छइ, उवागच्छित्ता वड्ढइरयणं सद्दावेइ, सद्दावित्ता एवं वयासो"खिप्पामेव भो देवाणुप्पिया ! उम्मग्ग-णिमग्गजलासु महाणईसु अणेग-खंभ-सय-सण्णिविट्ठे अयलमकंपे अभेज्जकवए सालंबणबाहाए सम्वरयणामए सुहसंकमे करेहि, करेत्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि । तए णं से वड्ढइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्ठतुट्ठचित्तमाणंदिए-जाव-विणएणं पडिसुणेइ, पडिसुणित्ता खिप्पामेव उम्मग्ग-णिमग्गजलासु महाणईसु अणेग-खंभ-सय-सण्णिविठे-जाव-सुहसंकमे करेइ, करित्ता जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता-जाव-एयमाणत्तियं पच्चप्पिणइ । तए णं से भरहे राया सखंधावारबले उम्मग्ग-णिमग्गजलाओ महाणईओ तेहि अणेग-खंभ-सय-सण्णिविठेहि-जावसुहसंकमेहि उत्तरइ । तिमिसगुहाए उत्तरिल्लस्स दुवारस्स कवाडेहि सयमेव मग्गदाणं ५३३ तए णं तीसे तिमिसगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया कोंचारवं करेमाणा सरसरस्स सगाई सगाई ठाणाई पच्चोसक्कित्था ॥ उत्तरड्ढभरहे सुसेणसेणावइकओ आवाडचिलायपराजओ ५३४ तेणं कालेणं तेणं समएणं उतरड्ढभरहे वासे बहवे आवाडा णाम चिलाया परिवसंति । अड्ढा दित्ता वित्ता विस्थिण्ण १. एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए काकणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अधिकरणिसंठिते ठाणं अ० ८, सु० ६३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy