SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ भरहचक्कवट्टिचरियं १२७ भरहेण छत्तरयणपवित्थरणं ५४२ तए णं से भरहे राया उप्पि विजयक्खंधावारस्स जुगमुसलमुट्टिप्पमाणेत्ताहि धाराहि ओघमेघं सत्तरत्तं वासं वासमाण पासइ, पासित्ता चम्मरयणं परामुसइ । तए णं तं सिरिवच्छसरिसरुवं वेढो भाणियन्वो-जाव-दुवालसजोयणाई तिरियं पवित्थरइ, तत्थ साहियाई । तए णं से भरहे राया सखंधावारबले चम्मरयणं दुरुहइ, दुरूहित्ता दिव्वं छत्तरयणं परामुसइ । तए णं णवणउइ-सहस्स-कंचण-सलाग-परिमंडियं महरिहं अउज्झं णिव्वण-सुपसत्थ-विसिट्ठ-लट्ठ-कंचण-सुपुट्ठद, मिउराययवट्ट-लट्ठ-अरविंद-कण्णिय-समाणरूवं, वत्थिपएसे य पंजरविराइय, विविहभत्तिचितं, मणि-मुत्त-पवाल-तत्ततवणिज्ज-पंचवण्णियधोय-रयण-रूवरइयं, रयण-मरीई-समोप्पणाकप्पकारमणुरंजिएल्लियं, राय-लछिचिधं, अज्जुण-सुवण्ण-पंडुर-पच्चत्थुयपट्टदेसभागं, तहेव तवणिज्ज-पट्ट-धम्मंत-परिगयं, अहिय-सस्सिरीयं सारय-रयणियर-विमल-पडिपुण्ण-चंदमंडल-समाणरूवं, रिद-वामप्पमाण-पगइवित्थडं, कुमुयसंघधवलं, रण्णो संचारिमं विमाणं सूरायववायबुट्टिदोसाण य खयकरं तवगुणेहिं लद्धं । गाहा :- अयं बहुगुणदाणं, उऊण विवरीयसुहकयच्छायं । छत्तरयणं पहाणं, सुदुल्लहं अप्पपुण्णाणं ॥१॥ पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासे वि दुल्लहतरं वग्धारिय-मल्ल-दाम-कलावं सारय-धवल-उभरययणिगरप्पगासं दिव्वं छत्तरयणं महिवइस्स धरणियलपुण्णइंदो । तए णं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुळे समाणे खिप्पामेव दुवालस जोयणाई पवित्थरइ साहियाई तिरियं ॥ तए णं से भरहे राया छत्तरयणं खंधावारस्सुरि ठवेइ, ठवित्ता मणिरयणं परामुसइ वेढो-जाव-छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अणइवरं चारुरूवं सिलणिहिअत्थमंतमेत्त-सालि-जव-गोहूम-मुग्ग-मास-तिल-कुलत्थ-सट्ठिग-निप्फाव-चणगकोद्दव-कोत्थुभरि-कंगु-वरग-रालग-अणेग-धण्णावरण-हारियग-अल्लग-मूलग-हलिद्द-लाउय-तउस-तुंब-कालिंग-कविट्ठ-अंब-अंबिलियसव्वणिप्फायए सुकुसले गाहावइरयणे त्ति सव्वजणवीसुयगुणे । गाहावइरयणकओ भरहसेणाए सत्तदिणणिव्वाहो ५४३ तए णं से गाहावइरयणे भरहस्स रणो तद्दिवस-प्पइण्ण-णि प्फाइय-पूइयाणं सव्वधण्णाणं अणेगाई कुंभसहस्साई उवट्ठवेइ । तए णं से भरहे राया चम्मरयण-समारूढ़े छत्तरयण-समोच्छण्णे मणिरयण-कउज्जोए समुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइ । गाहा :- ण वि से खुहा ण विलियं, णेव भयं णेव विज्जए दुक्खं । भरहाहिवस्स रण्णो, खंधावारस्स वि तहेव ॥१॥ देवसहस्सेहिं नागकुमारं पइ भरहसरणगमणोवएसो ५४४ तए णं तस्स भरहस्स रणो सत्तरतंसि परिणममाणंसि इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-"केस णं भो ! अपत्थियपत्थए दुरंतपंतलक्खणे-जाव-परिवज्जिए जे णं ममं इमाए एयाणुरूवाए-जावअभिसमण्णागयाए उप्पि विजयखंधावारस्स जुगमुसलमुट्ठि-जाव-वासं वासइ ।" तए णं तस्स भरहस्स रण्णो इमेयारूवं अज्मत्थियं चितियं पत्थियं मणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्जिाउं पवत्ता यावि होत्था । तए णं ते देवा सण्णद्धबद्धवम्मियकवया-जाव-हियाउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति, उवागच्छित्ता मेहमुहे णागकुमारे देवे एवं वयासी"हं भो मेहमुहा णागकुमारा देवा ! अपत्थियपत्थगा-जाव-परिवज्जिया किण्णं तुम्भे ण जाणह भरहं रायं चाउरंतचक्कवटि महिड्ढियं-जाव-उद्दवित्तए वा, पडिसेहित्तए वा, तहा वि णं तुम्भे भरहस्स रण्णो विजयखंधावारस्स उप्पि जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहि ओघमेघं सत्तरत्तं वासं वासह, तं एवमवि गए इत्तो खिप्पामेव अवक्कमह, अहव णं अज्ज पासह चितं जीवलोगं ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy